Book Title: Paryushana Kalpsutram
Author(s): Kesharmuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
पर्युषणा • कल्पार्थ
बोधिन्याः व्या० ८
॥ १६९ ॥
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
माढरगुत्तं, कालगमवि गोयमं वंदे ॥ ३ ॥ गोयमगुत्तकुमारं संपलियं तह य भद्दयं वंदे । थेरं च अजवुद्धं, गोयमगुत्तं नम॑सामि ॥ ४ ॥ तं वंदिऊण सिरसा, थिरसत्तचरित्तनाणसंपन्नं । थेरं च संघवालिय, गोयमगुत्तं पणिवयासि ॥ ५ ॥ वंदामि अज्जहत्थि, च कासवं खंतिसागरं धीरं । गिम्हाण पढममासे, कालगयं चैव सुद्धस्स ॥ ६ ॥ वंदामि अज्जधम्मं च सुष्वयं सीललद्धिसंपन्नं । जस्स निक्खमणे देवो, छत्तं वरमुत्तमं बहइ ॥ ७ ॥ हत्थि कासवगुत्तं, धम्मं सिवसाहगं पणिवयामि । सीहं कासवगुत्तं, धम्मं पि य कासवं वंदे ॥ ८ ॥ तं वंदिऊण सिरसा, थिरसत्तचरित्तनाणसंपन्नं । थेरं च अज्जजंबु, गोयमगुत्तं नम॑सामि ॥ ९ ॥ मिउमद्दवसंपन्नं, उवउत्तं नाणदंसणचरिते । माढरगोत्रं विष्णुं कालकमपि च गौतमगोत्रं वन्दे ॥ ३ ॥ ततो गौतमगोत्रं कुमारश्रमणं सम्पलितं तथा भद्रकं वन्दे । स्थविरं चार्यवृद्धं गौतमगोत्रं नमस्कुर्वे ॥ ४ ॥ 'तं' आर्यवृद्धं शिरसा वन्दित्वा स्थिरैः सत्त्वचारित्रज्ञानैः 'सम्पन्नं' युक्तं गौतमगोत्रं च सङ्घपालितं स्थविरं प्रणिपतामि ॥ ५ ॥ क्षान्त्याः सागरं 'धीरं' धैर्यगुणसमन्वितं तथा 'शुद्धस्य' शुक्लपक्षान्वितस्य ग्रीष्मस्य प्रथममासे, चैत्रशुक्के इत्यर्थः, कालगतं, आर्यहस्तिनं काश्यपगोत्रं वन्दे ॥ ६ ॥ पुनः सुव्रतगोत्रं 'शीललब्धिसम्पन्नं' आर्यधर्म वन्दामि यस्य निष्क्रमणे' दीक्षोत्सवे 'देवः' कोऽपि प्राग्भवसङ्गतिको 'वरा' प्रधाना 'मा' लक्ष्मीस्तया उत्तमं छत्रं वहति - धारयति ॥ ७ ॥ आर्यहस्तिनं काश्यपगोत्रं तथाऽऽर्यधर्मं शिवसाधकं प्रणिपतामि, ततः सिंहं काश्यपगोत्रं धर्ममपि च काश्यपं वन्दे ॥ ८ ॥ 'तं' * ॥ १६९ ॥ चार्यधर्म शिरसा वन्दित्वा स्थिरसवचारित्रज्ञानसम्पन्नं स्थविरमार्यजस्त्रं गौतमगोत्रं नमस्करोमि ॥ ९ ॥ * 'मृदु:' सुकुमालं यन्मार्दवं' मानराहित्यं, तेन सम्पन्नं, ज्ञानदर्शनचारित्रात्मके च मोक्षमार्गे उपयुक्तं स्थविरं
For Private And Personal Use Only
स्थविरावलीपद्यचतुदेशके
कालका
चार्यादि
स्थविरवन्दनम्

Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435