________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
न खलु एयं भूअं, न एयं भवं, न एयं भविस्सं, जंणं अरहंता वा चक्कवट्टी वा बलदेवा वा वासुदेवा वा, अंतकुलेसु वा पंतकुलेसु वा तुच्छकुलेसु वा दरिद्दकुलेसु वा किवणकुलेसु वा भिक्खागकुलेसु वा माहणकुलेसु वा, आयाइंसु वा आयाइंति वा आयाइस्संति वा ॥१७॥ । एवं खलु अरहंताचा चकवट्टीवा बलदेवा वा वासुदेवा वा, उग्गकुलेसु वा भोगकुलेसु वा राइण्णकुलेसु वा इक्खागकुलेसु वा खत्तियकुलेसु वा हरिवंसकुलेसु वा, अन्नयरेसु वा तहप्पगारेसु विसुद्धजाइ-कुलवंसेसु, आयाइंसु वा आयाईति वा आयाइस्संति वा ॥१८॥
१७-न खल्वेतद्भतमतीतकाले, नैतद्भवति वर्तमानकाले, नैतद्भविष्यत्यनागतकाले, यदर्हन्तो वा चक्रवर्तिनो वा बलदेवा वा वासुदेवा वा, 'अन्त्यकुलेषु' शूद्रकुलेषु वा 'प्रान्तकुलेषु' अधमकुलेषु वा 'तुच्छकुलेषु' अल्पकुटुXम्बर्द्धिकेषु वा 'दरिद्रकुलेषु' सर्वथानिधनकुलेषु वा 'कृपणा' अदातारस्तेषां कुलेषु वा, भिक्षाचराः प्रतीतास्तेषां |कुलेषु वा, ब्राह्मणकुलेषु वा, भिक्षुकत्वात्, आगता अतीतकाले आगच्छन्ति वर्तमानकाले आगमिष्यन्त्यनागतकाले, एतन्न भूतमित्यादिः। ताहेदादयः क उत्पद्यन्ते? इत्याह| १८-एवं खलु-निश्चयेनार्हन्तो वा चक्रवर्तिनो वा बलदेवा वा वासुदेवा वा, 'उग्राः' श्रीआदिदेवेनारक्षकत्वे ये नियुक्तास्तेषां कुलेषु वा "भोगाः' ये गुरुत्वे नियुक्तास्तेषां कुलेषु वा 'राजन्याः' ये मित्रत्वे स्थापितास्तेषां कुलेषु वा 'इक्ष्वाकवः' श्रीऋषभजिनवंशोद्भवास्तेषां कुलेषु वा 'क्षत्रियाः श्रीऋषभजिनेन शेषप्रकृतितया स्थापिता राजकुलीनास्तेषां कुलेषु वा, 'हरिवंशो' हरिवर्षक्षेत्रानीतयुगलिकोद्भवस्तत्कुलेषु वा, अन्यतरेषु वा S ज्ञात-मल्लकी-लेच्छकी-कौरव्यादिषु तथाप्रकारेषु विशुद्धजाति-कुल-वंशेषु, तत्र 'जाति'र्मातृपक्षः 'कुलं' पितृपक्षा,
OXOXOXOXOXOXOXOXOXOXOXOOK
For Private And Personal Use Only