________________
Shri Mahavir Jain Aradhana Kendra
पर्यु. क. १८
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्नयरे वा दीहकालसंजोए, भावओ णं-कोहे वा माणे वा मायाए वा लोभे वा भए वा हासे वा पिज्जे वा दोसे वा कलहे वा अब्भक्खाणे वा पेसुन्ने वा परपरिवार वा अरहरई वा मायामोसे वा मिच्छादंसणसले वा ( ग्रं० ६००), तस्स णं भगवंतस्स नो एवं भवद्द ॥ १२२ ॥ से भगवं वासावासवज्जं अट्ठ गिम्ह-हेमंतिए मासे गामे एगराइए नगरे पंचराइए, वासीचंदणसमाणकप्पे समतिणमणिले डुकंचणे समदुक्खसुहे इहलोगपरलोग अप्पडिबद्धे जीवियमरणे अ निरवकंखे संसारपारगामी कम्मसत्तुनिग्धायणट्ठाए अम्भुट्टिए एवं च णं विहरइ ॥ वा, मासे-पक्षद्वयात्मके वा, ऋतौ-द्विमासिकायां वा, अयने पाण्मासिके वा, संवत्सरे-द्वादश-त्रयोदशमासात्मके वा, अन्यतरस्मिन् वा दीर्घकालसंयोगे युग-पूर्वाङ्ग पूर्वादौ । भावतः क्रोधे वा माने वा मायायां वा लोभे वा भये वा हास्ये वा 'प्रेमिण' रागे वा 'द्वेषे' अप्रीतौ वा 'कलहे' वाग्युद्धे वा 'अभ्याख्याने' ऽसत्कलङ्कदाने वा 'पैशुन्ये' प्रच्छन्नतया परावर्णवादे वा 'परपरिवादे' विप्रकीर्ण परकीय गुणदोषप्रकाशने वा, मोहनीयोदयाच्चित्तोद्वेगोरी रतिर्मोहनीयोदयाचित्तप्रीतिस्तत्र वा, मायायुक्तमृषायां वा 'मिथ्यादर्शनं' मिथ्यात्वं तदेवानेकदुःखहेतुत्वाच्छल्यं, तस्मिन् वा, तस्य भगवत नैवं प्रागुक्तखरूपेषु द्रव्यादिषु कुत्रापि प्रतिबन्धो भवति ।
१२३ - स भगवान् 'वर्षावासवर्ज' चतुर्मासं वर्जित्वा अष्टौ ग्रीष्म- हेमन्तिकान् मासान् ग्रामे 'एकरात्रिकः ' एकरात्रिवसनशीलः, एवं नगरे पञ्चरात्रिकः, पुनः 'वासी' सूत्रधारस्य काष्ठघटनोपकरणविशेषः (वांसला - वसूला इति लोके ), तस्मिँश्चन्दने च 'समानकल्पः' तुल्याध्यवसायः, तृण-मणि-लेष्टु-काञ्चनेषु सममनः, दुःखे सुखे च समः, इहलोके परलोके चाप्रतिबद्धः, जीविते मरणे च 'निरवकालो' वाञ्छारहितः, संसारपारगामी, कर्मशत्रोः 'निर्घातनार्थं' हननाय 'अभ्युत्थितः' तत्परः, एवमीर्यासमित्यादिगुणयोगेन विहरति ।
For Private And Personal Use Only
(QXXX*********