Book Title: Paryushana Kalpsutram
Author(s): Kesharmuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 303
________________ Shri Mahavir Jain Aradhana Kendra पर्युषणा० कल्पार्थबोधिन्याः * व्या० ७ ॥ १४६ ॥ www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | पर्यवसानाः पक्षिशब्दज्ञानप्रान्ताः, एवंविधाः पुरुषस्य द्वासप्ततिकलाः, चतुःषष्टिः 'महिलागुणाः' स्त्रीकलाः+, x “लिखितं गणितं गीतं, नृत्यं वाद्यं च पठनशिंक्षे च । ज्योतिश्छन्दोऽलङ्कृति - व्याकरणनिरुक्तिकाव्यानि ॥ १ ॥ कायेंयनंनिघण्टु- र्गर्जंतुरगौरोहणं तयोः "शिक्षा । शास्त्रांभ्यासो रेसम - यत्रैविषैखन्येगन्धवदाश्च ॥ २ ॥ प्राकृत संस्कृतपैशी - चिकाऽपभ्रंशाः स्मृतिः पुराणविधी । सिद्धान्ततर्कवैद्यक - वेदांगमैसंहिते -तिहासाच || ३ || सामुद्रिकैविज्ञाना -ऽऽचार्यकविद्या रसायनं कर्पेटम् । विद्यानुवार्ददर्शन - संस्कारौ धूर्चशम्बैलकम् ||४|| मणिकर्मतरुचिकित्सा - खेर्चेर्यमरी किलेन्द्रजालं च । पातालैसिद्धियत्रकरसवैत्यः सर्वकरणी च ।। ५ ।। प्रासादलक्षणं पर्णे - चित्रोपलेले पचर्मकर्माणि । पत्रच्छेदनखच्छेद - पत्रपरीक्षा वशीकरणम् ॥ ६ ॥ काष्ठर्घटैन देश भाँषा-गारुडयोगाङ्गधातुकर्माणि । केवलिविधिशकुनैरुते, इति पुरुषकला द्विसप्ततिज्ञेयाः ॥ ७ ॥" + " ज्ञेया नृत्यौचित्ये, चित्रं वादित्रमन्त्रैतत्राश्च । घनवृष्टिफलकृष्टी, संस्कृतजेल्पः क्रियाकल्पः ॥ १ ॥ ज्ञानविज्ञानदम्भी - म्बुस्तम्भा गीततायोर्मानम् । आकारंगोपनाऽऽराम - रोपणे काव्य शक्तिवक्रोक्ती " ॥ २ ॥ स्त्रीनरलक्षणे गजहय - परीक्षणे वास्तुशुद्धिलघुर्बुद्धी । शकुन विचारो धर्मा- चारोऽञ्जनचूर्णयोर्योगाः ॥ ३ ॥ गृहिधेर्मसुप्रसादन- कर्म कनकैसिद्धिवर्णिकावृद्धी । वाक्पौटवकरला धैव-ललितचरणतैलसुरभिताकरणे ॥ ४ ॥ भृत्योपचारगेहा- चारो व्याकरण पर निराकरणे । वीणानादवितण्डा-वादाङ्कस्थितिजनाचाराः ॥ ५ ॥ कुम्भ मसारिश्रम - सुरत्नमणिभेदॆलिपिपरिच्छेदः । वैद्यक्रियां च कामा-ऽऽविष्करणं रन्धैनं चिकुरबन्धेः ॥ ६ ॥ शालीखण्डैनै मुखम-ण्डैने कथाकथन कुसुम सुग्रर्थने । वरवेषसर्वभाष - विशेषवाणिज्य भोज्यानि ॥ ७ ॥ अभिधानपरिज्ञानी - Ssभरणयथास्थान विविधपरिधीने । अन्त्याक्षरिकी प्रश्न- प्रहेलिका स्त्रीकलाश्चतुःषष्टिः ॥ ८ ॥ For Private And Personal Use Only XXXXX सूत्रं २१५ द्विसप्तति कलाः पुरुषस्य महिलायाश्च चतुःषष्टि कला : ॥ १४६ ॥

Loading...

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435