Book Title: Paryushana Kalpsutram
Author(s): Kesharmuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 314
________________ Shri Mahavir Jain Aradhana Kendra www.kobafrth.org Acharya Shri Kailassagarsuri Gyanmandir उसमस्स णं अरहो कोसलिअस्स चउरासीई गणा चउरासीई गणहरा हुत्था ॥ २१७॥ उसभस्स णं अरहओ कोसलिअस्स उसभसेणपामुक्खाणं चउरासीइओ समणसाहस्सीओ, उक्कोसिआ समणसंपया हुत्था ॥२१८॥ उसभस्स पं० बंभि-सुंदरिपामुक्खाणं अज्जियाणं तिणि सयसाहस्सीओ, उक्कोसिया अज्जियासंपया हुत्था ॥ २१९ ॥ उसभस्सणं० सिजंसपामुक्खाणं समणोवासगाणं तिणि सयसाहस्सीओ पंचसहस्सा, उक्कोसिया समणोवासगसंपया हुत्था ॥२२०॥ उसभस्स णं अरहओ कोसलिअस्स सुभद्दापामुक्खाणं समणोवासियाणं पंचसयसाहस्सीओ चउपणं च सहस्सा, उक्कोसिया गजादुत्तर' इत्याद्युक्त्वा प्रतिबोधितः सन् यावच्चरणौ उदक्षिपत्तावत्केवलमप्रापत् । ततः प्रभुपार्श्वे गत्वा चिरं विहृत्य खामिना सहैव मोक्षं गतः। भरतोऽपि चिरं चक्रवर्तित्वमनुभवन्नन्यदाऽऽदर्शभवने मुद्रिकाशून्यामङ्गुली निरीक्ष्यानित्यत्वं भावयन् केवलमवाप्य दशसहस्रनृपैस्सह देवतादत्तं वेषं परिधाय चिरं विहृत्य शिवमगादिति। | २१७-ऋषभस्याहंतः कौशलिकस्य चतुरशीतिगणाश्चतुरशी तिरेव च गणधरा अभवन् । २१८-ऋषभस्याहतः कौशलिकस्य ऋषभसेनप्रमुखाणां चतुरशीतिश्रमणसहस्राण्युत्कृष्टा श्रमणसम्पदाऽभ. २१९-ऋषभस्याहतः कौ० ब्राह्मीसुन्दरीप्रमुखाणामार्यिकाणां त्रीणि शतसहस्राण्युत्कृष्टा आर्यिकासम्पदाऽभ. | २२०-ऋषभस्याहतः कौशलिकस्य श्रेयांसप्रमुखाणां श्रमणोपासकानां त्रीणि शतसहस्राणि पश्च सहस्राणि |च उत्कृष्टा श्रमणोपासकसम्पदाऽभवत् । । २२१-ऋषभस्याहतः कौशलिकस्य सुभद्राप्रमुखाणां श्रमणोपासिकानां पञ्च शतसहस्राणि चतुष्पश्चाशच सहस्राणि उत्कृष्टा श्रमणोपासिकानां सम्पदाऽभवत् । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435