Book Title: Paryushana Kalpsutram
Author(s): Kesharmuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 317
________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandi पर्युषणा० कल्पार्थ बोधिन्याः व्या०७ |२३१-३२ ऋषभस्य निर्वाणं पुस्तकवाचनादेश्चान्तर काल ॥१५३॥ सयसहस्सं वाससहस्सूर्ण केवलिपरिआय पाउणित्ता, पडिपुण्णं पुश्वसयसहस्सं सामण्णपरिआयं पाउणित्ता, चउरासीई पुश्वसयसहस्साई| सवाउयं पालइत्ता, खीणे वेयणिज्जाउयनामगुत्ते, इमीसे ओसप्पिणीए सुसमदुसमाए समाए बहुविइकंताए तिहिं वासेहिं अद्धनवमेहि य मासेहिं सेसेहिं, जे से हेमंताणं तचे मासे पंचमे पक्खे, माहबहुले, तस्स णं माहबहुलस्स (ग्रं०९००) तेरसीपक्खेणं उप्पि अट्ठावयसेलसिहरंसि दसहि अणगारसहस्सेहिं सद्धिं चोद्दसमेणं भत्तेणं अपाणएणं, अभीइणा नक्वत्तेर्ण जोगमुवागएणं पुषण्हकालसमयसि संपलियंकनिसपणे कालगए थिइकंते जाव सच्चदुक्खापहीणे ॥ २३१ ॥ उसभस्स णं अरहओ कोसलियस्स कालगयस्स जाव सव्वदुक्खप्पहीणस्त तिणि वासा अद्धनवमा य मासा विइक्कंता, तओ वि | सहस्रं श्रामण्यपर्यायं पालयित्वा, चतुरशीतिपूर्वशतसहस्राणि सर्वायुः पालयित्वा, क्षीणेषु सत्सु वेदनीयायुर्नामगोत्रेषु चतुर्वघातिकर्मसु अस्यामवसर्पिण्यां सुषमदुष्षमायां समायां-तृतीयारके बहुव्यतिक्रान्ते सति, त्रिषु वर्षेषु अर्द्धनवमेधु च मासेषु शेषेषु सत्सु, यच्च "एकोननवतिपक्षावशेषे” इत्युक्तं कल्पकि० सुबोधिकाराभ्यां तच्चिन्यं, एतावकाले द्वयोरधिकमासयोरवश्यम्भावेनातीतत्वात्स्फुटमेवैकोननवतेरधिकपक्षाणामस्तित्वं । योऽसौ हेमन्ततॊस्तृतीयो मासः पञ्चमः पक्षः, माघबहुलस्तस्य माघबहुलस्य त्रयोदशीदिवसे अष्टापदशैलशिखरोपरि दशभिरनगारसहस्रः सार्द्ध चतुदेशमेन भक्तेन-उपवासषट्वेनापानकेन, अभिजिन्नक्षत्रेण सह चन्द्रयोगमुपागते पूर्वाह्नकालसमये सम्यक |पल्यङ्कासनेन निषण्णः सन् कालगतो व्यतिक्रान्तो यावत्सर्वदुःखप्रहीणो जातः। ततः प्रकम्पितासनाः सर्वेऽपि देवेन्द्राद्यास्तत्रागत्य जम्बूद्वीपप्रज्ञप्त्युक्तक्रमेणाहतादेः संस्कारं नन्दीश्वरेऽष्टाह्निकोत्सवं च विधाय खखस्थानं गताः। २३२-ऋषभस्याहंतः कौशलिकस्य कालगतस्य यावत्सर्वदुःखपहीणस्य त्रीणि वर्षाणि अर्द्धनवमाश्च मासा ॥१५३॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435