________________
शि सू. ७
(अधण्याचीसुत्रपाठः । सवार्तिकः) ४६३
अमङणनम् ७।
अदेङ् गुणः ॥ २॥ झभञ् ८॥
इको गुणवृद्धी ॥३॥ घढधष् ९।
१ इग्रहणमात्संध्यक्षरव्यञ्जननिवृत्त्यर्थम् । जबगडदश् १०।
२ सज्ञया विधाने नियमः। खफछटथचटतत् ११। ३ वृद्धिगुणावलोऽन्त्यम्येति चेन्मिदिपुगकपय् १२ ।
नलघूपधर्छिदृशिशिप्रक्षुद्रबिन्द्रहणम् । शषसर १३ ।
४ सर्वादेशप्रसङ्गश्चानिगन्तम्य । हल् १४ ।
५ इग्मात्रस्येति चेसिसार्वधातुकार्डधा वृद्धिरादैच् ॥१॥
___ तुकम्वाद्योर्गुणेप्वनन्त्यप्रतिषेध । १ सज्ञाधिकार संज्ञासंप्रत्ययार्थ । ६ पुगन्तलघूपधग्रहणमनन्त्यनियमार्थम् । २ इतरथा ह्यसप्रत्ययो यथा लोके ।
७ वृद्धिग्रहणमुत्तरार्थम् । ३ सज्ञासश्यसदेहश्च ।
८ मृज्यमिति चेद्योगविभागात्सिद्धम् । ४ आचावीचा गल्लनानिद्धि यथा लौकिक
९ अंटि चोक्तम् । वैदिकेषु ।
१० वृद्धिप्रतिषेधानुपपत्तिम्त्यिप्रकरणात् ।
११ तस्मादिग्लक्षणा वृद्धिः । ५ सज्ञासश्यसंदेहश्च ।
१२ षष्ठ्याः स्थानेयोगत्वादिमिवृत्ति । ६ अनाकृतिः। ७ लिङ्गेन वा।
१३ अन्यतरार्थ पुनर्वचनम् ।
१४ प्रसारणे च। ८ सतो वृद्धयादिषु सज्ञाभावात्तदाश्रय इत
१५ विषयार्थ पुनर्वचनम् । रेनगन्यानाम।
१६ उरण्रपरे च। ९ सिद्ध तु नित्यशब्दत्वात् । १० किमर्थ अनि चेन्निवर्तकत्वा
१७ सिद्ध तु षष्ठयधिकारे वचनात् । सिद्धम् ।
न धातुलोप आर्धधातुके ॥ ४ ॥ ११ अन्यत्र सहवचनात्समुदाये सज्ञाप्रसङ्गः। १ यङ्यक्क्यवलोपे प्रतिषेधः । १२ प्रत्यवयवं च वाक्यपरिसमाप्ते । २ नुम्लोपस्रिव्यनुबन्धलोपेऽप्रतिषेधार्थम् । १३ आकारस्य तपरकरण सवर्णार्थ । ३ इक्प्रकरणान्नुम्लोपे वृद्धिः । भेदकत्वात्स्वरस्य
४ निपातनात्स्यदादिषु । १ अक्षरं न क्षर विद्यादश्नोतेवा सरोक्षरम् । वर्ण बाहुः पूर्वस्त्रे किमर्थमुपदिश्यते । वर्णज्ञान वाग्विषयो यत्र च ब्रह्म वर्तते । तदर्थमिष्टबुद्ध्यर्थ लध्वर्थ चोपदिश्यते २ इतः परमधिकम् । प्रत्येक गुणवृद्धिमझे भवतः इति वक्तव्यम् इति प पुस्तके। - परबपुस्तके नास्ति ।