Book Title: Paniniyasutra Pathasya
Author(s): Siddheshwar Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir

View full book text
Previous | Next

Page 720
________________ ( वार्तिकस्थ-गणपाठः) ७११ २६१ हस्त्यादयः ५, ४, १३८. कण्डोल, ११ कण्डोलक*, १२ अज", १२ १ हस्तिन्, २ कुदाल , ३ अस्व . ४ कपोत १४ जाल , १५ गण्ड*, १६ काशक', ५ फुरुत ६ कटोल, ७ कटो- नहेला ( महिला का.). १७ दासी. १८ लक*, ८ गण्डोल, ९ गण्डोलक. १० गणिका, १९ कुल । इति हम्त्यादिः । वार्तिकस्थ-गणपाठः॥ १ अग्निपदादयः ५, १, ९७, १. ६ इरिकाढयः ८, ४, ६ १ अग्निपद, २ पीलुमूल (पीलु, मूल ). ३ प्रवास, ४ उपवास । इत्यग्निपदादिः । (टिप्पण्याम्). अण्डादयः ६.३४१.२. , १ इरिका. २ मिरिका, ३ तिमिरा । इति इरिकादिः । आकृतिगण। (कुक्कुट्यादिषु प्रन्या ) २ अध्यात्मादयः ४, ३, ६० ७ उपवस्त्रादयः ५, १, १९७ (भाष्ये). (टिप्पणीस्थे वार्तिके). १ उपवस्तृ २ प्रारीत ३ चूडा, ४ १ अध्यात्म, २ अधिदेव, ३ आधिभूत। श्रद्धा । इत्युपवस्त्रादि । इत्याध्यात्मादिः। ८ काण्यादयः ७, ४, ३. (भाप्ये). ३ अवान्तरदीक्षादयः ५, १, ९४, ३. १ कण, २ रण, ३ भण ४ श्रण, ५ लुप, १ अवान्तरदीक्षा २ तिलवत. ३ देव-६ हेठ. इति भाप्ये । ७ हायि. ८ वाणि व्रत । इत्यवान्तरदीक्षादि । (चाणि ).९ लोटि (लाटि) १० लोपि। ४ अहरादयः ८, २, ७० (भाष्ये.) इति त वि पुस्तके । इति कणादि । १ अहरू, २ गीर, ३ धूर । इत्यहरादिः। ९ कुक्कुट्यादयः ६, ३, ४१, २. ५ आद्यादयः ५, ४, ४४, १. १ कुक्कुटी, २ मृगी. ३ काकी, ४ अण्ड, १ आदि.,२ मध्य, ३ अन्त, ४ पृष्ठ, ५ ५ पद ६ शाव, ७ भ्रकुंस, ८ भृकुटा। पार्श्व । इत्याद्यादिः। आऋतिगण । इति कक्कुट्याद्यण्डादी। य शब्दः काशिकाया न दृश्यते स एव चिह्न दर्शित । काशिकास्थः पाठभेद का इति निदिष्ट । तत्रतत्रोपलब्धाः पाठा. ( ) एव चिह्नान्तर्गताः रुता ।

Loading...

Page Navigation
1 ... 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737