________________
लिङ्गानुशासनम् ।
१ लिङ्गम् ।
२२ गृहशशाभ्यां क्लीवे। २ स्त्री।
२३ प्रावृष्टिविटिष.। ३ ऋकारान्ता मातृदुहितम्बन्पोनृनन्ग २४ दर्विविदिवेदिखनिगाण्यभ्रिवेशिकन्दरः ।
प्योषधिकट्यालय । ४ अन्यूप्रत्ययान्तो धातुः।
२५ तिथिनाडिरुचिवीचिनालिलिकिकि५ अशनिभरण्यरणयः पुसि च ।
केलिच्छविराज्यादयः । ६ मिन्यन्तः ।
२६ गप्कुलिराजिकुब्बगनिवर्तित्रुकुटित्रु७ वह्निवृष्णमयः पुंसि ।
टिवलिपड़यः। ८ श्रोणियोन्यूर्मयः पुंसि च ।
२७ प्रतिपदापद्विपमच्छरत्नं परिषदु९क्तिन्नन्तः ।
पसंविक्षुद्युन्नुत्सनिधः । १० ईकारान्तश्च ।
२८ गर्धिनीरः । ११ ऊडयाबन्तश्च ।
२९ अप्सुननम्नमासिकतावर्षाणा बहुत्वं १२ खन्तमेकाक्षरम् । १३ विंशत्यादिरा नवतेः ।
३० का योग्य न्यौन्तितः । १४ दुन्दुभिरक्षेषु ।
३१ तटिसीनानव-सा । १५ नाभिरक्षत्रिये ।
३२ चूलिवेणिवार्यश्च । १६ उभावन्यत्र पुंसि ।
३३ तारधारान्योत्स्नादयश्व । १७ तलन्तः ।
३४ शलाका स्त्रियां नित्यम् । १८ भूमिविद्युत्सरिल्लतावनिताभिधानानि ।। ३५ पुमान् । १९ यादो नपुंसकम् ।
। ३६ घञवन्तः । २० ना लुक्नन्दिन्द्वगुणिगुपान ।। ३७ घाजन्तश्च । २१ स्थूणोणे नपुंसके च। ३८ रयलिशनापनानि नपुंसके।
१ न्यथि०