Book Title: Paniniyasutra Pathasya
Author(s): Siddheshwar Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir

View full book text
Previous | Next

Page 728
________________ लिङ्गानुशासनम् । १ लिङ्गम् । २२ गृहशशाभ्यां क्लीवे। २ स्त्री। २३ प्रावृष्टिविटिष.। ३ ऋकारान्ता मातृदुहितम्बन्पोनृनन्ग २४ दर्विविदिवेदिखनिगाण्यभ्रिवेशिकन्दरः । प्योषधिकट्यालय । ४ अन्यूप्रत्ययान्तो धातुः। २५ तिथिनाडिरुचिवीचिनालिलिकिकि५ अशनिभरण्यरणयः पुसि च । केलिच्छविराज्यादयः । ६ मिन्यन्तः । २६ गप्कुलिराजिकुब्बगनिवर्तित्रुकुटित्रु७ वह्निवृष्णमयः पुंसि । टिवलिपड़यः। ८ श्रोणियोन्यूर्मयः पुंसि च । २७ प्रतिपदापद्विपमच्छरत्नं परिषदु९क्तिन्नन्तः । पसंविक्षुद्युन्नुत्सनिधः । १० ईकारान्तश्च । २८ गर्धिनीरः । ११ ऊडयाबन्तश्च । २९ अप्सुननम्नमासिकतावर्षाणा बहुत्वं १२ खन्तमेकाक्षरम् । १३ विंशत्यादिरा नवतेः । ३० का योग्य न्यौन्तितः । १४ दुन्दुभिरक्षेषु । ३१ तटिसीनानव-सा । १५ नाभिरक्षत्रिये । ३२ चूलिवेणिवार्यश्च । १६ उभावन्यत्र पुंसि । ३३ तारधारान्योत्स्नादयश्व । १७ तलन्तः । ३४ शलाका स्त्रियां नित्यम् । १८ भूमिविद्युत्सरिल्लतावनिताभिधानानि ।। ३५ पुमान् । १९ यादो नपुंसकम् । । ३६ घञवन्तः । २० ना लुक्नन्दिन्द्वगुणिगुपान ।। ३७ घाजन्तश्च । २१ स्थूणोणे नपुंसके च। ३८ रयलिशनापनानि नपुंसके। १ न्यथि०

Loading...

Page Navigation
1 ... 726 727 728 729 730 731 732 733 734 735 736 737