Book Title: Paniniyasutra Pathasya
Author(s): Siddheshwar Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir
View full book text
________________
( उण दिमूत्रपाटः) ७२७
१२६ अण्डन्कृसृभृवृञः।
१४७ ग्रीष्म। १२७ शुभसोऽदिः ।
१४८ प्रथे. पिवन्सप्रसारणं च । १२८ दृणातेः बुक् ह्रस्वश्च । १४९ अशूग्रुषिलटिकणिखटिविशिभ्यः क्वन् । १२९ बजिननिभ्यो डित् । । १५० इण्शीभ्यां वण । १३० एतेस्तुट् च ।
१५१ सर्वन वरिल विपाहेबा १३१ सर्तेरटिः।
अस्वतन्त्रे । १३२ लङ्घनलोपश्च ।
१५२ शेवयहजिह्वाग्रीवाप्वामीवाः । १३३ पारयतेरजिः ।
१५३ कृगृशदृभ्यो वः । १३४ प्रथः कित्संप्रसारण च ।
१५४ कानिन् युवृषितक्षिराजिधन्विद्युप्रति१३५ भियः षुक् ह्रस्वश्च ।
दिवः । १३६ युष्यसिभ्या मदिक् । ११५५ सप्यशूभ्यां तुट् च । १३७ अर्तिस्तुसुहुन्द्रक्षिक्षुनायात्रापदिय- १५६ नजि जहातेः । क्षिनीभ्यो मन् ।
१५७ बन्नुभन्यूपन्नीहन्दन्न्नेहन्मज१३८ जहातेः सन्वदालोपश्च ।
नन्दिप्सन्गरिनन्मातरिश्चन्मय१३९ अवष्टिलोपश्च ।
वन्निति ॥ १४० ग्रसेरा च ।
इन्युगादिनु प्रथमः पादः॥ १४१ अविसिविसिशुपिभ्य कित् । १४२ इषियुधीन्धिदासिश्याधूसूभ्यो मक् । १५८ कृहृभ्यामेणुः । १४३ युजिरुचितिजा कुश्च । १५९ हनिकुषिनीरमिकाशिभ्यः क्थन् । १४४ हन्तेहि च ।
१६० अवे भृञः । १४५ भियः पुग्वा।
१६१ उपिनिगनि-वस्थन् । १४६ धर्मः ।
१६२ सर्तेणित् ।
१२८ अ इतः परमधिक सूत्रद्वयम् । तथाहि- एतेस्तुट् च । विपिमिषिभ्या च । १३. अ अत्र-यमपरि वर्तते । १३३ अ क उ पारेरजिः। १३४-१३६ न सन्ति । १३६ क नास्ति । १३७ अक °वा इति न विद्यते । १३८ क नास्ति । १४० ग्रमतेरा च । उ रात् । १११० सिन विद्यते । १४३ अ क कुत्व चेति । १४ उ हनेहि च । १४६-१४७ क सूत्रद्वयोरेक्यम् । १५० उ वन् । १५१ अ सर्वनिघवीलध्वशिवपद्प्रहेष्वा अतन्त्रे इंति पाठ ।क- लवप्रहेष्वा अतन्त्रे । उ अतन्त्र । १५२ अ क शेवायव्हा । १५४ इत पर 'पञ्चेश्य' इत्यधिक सूत्रम् । १५५ उ नास्ति । १५६ अ नास्ति । इतःपरमाधिक सूत्रद्वयम्-नुदंशेगुणश्च । महेःषष् लक् च । १६१ क गार्तिकनिभ्य° । १६२ अ अत्रत्यमणिग(१६५) त्यस्याग्रे दृश्यते । उ णिच्च ।

Page Navigation
1 ... 732 733 734 735 736 737