Book Title: Paniniyasutra Pathasya
Author(s): Siddheshwar Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir
View full book text
________________
( उणादिसूत्रपाठः) ७२५
४० मुकुरदर्दुरौ ।
५८ पनिकटिकुठिगडिगुडिशिन्य एरक् । ४१ मद्गुरादयश्च ।
५९ कुम्बेर्नलोपश्च । ४२ असेरुरन् ।
६० शदेस्त च । ४३ मसेश्च ।
६१ मुलेरादयः । ४४ शावशेराप्तौ ।
६२ करोत-नश्च। ४५ अविनवोष्टिपन् ।
६३ भातेर्डवतु.। ४६ अमेर्दीर्घश्च ।
६४ कठिचनियमोन्। ४७ रुहेवृद्धिश्च ।
६५ किगोरादयश्च । ४८ तवेर्णिद्वा ।
६६ कविगतिण्टिक टिमटिन्न ओलचू । ४९ नञि व्यथेः ।
६७ मीनातेरूरन् । ५० किलेढुंक्च ।
६८ स्यन्देः संप्रसारण च । ५१ पिमदिमदिखिदिन्छितिमिदिमन्दिच- ६९ सि-निनिनिसन्पत्रिगशिभ्य
दितिनिनिति विकिन्धि- स्तुन् । शुषिभ्यः किरच् ।
७० पः किच । ५२ अशेर्णित् ।
७१ अर्तेश्च तुः । ५४ अजि.
७२ कमिमनिजनिगाभायाहिभ्यश्च । ___खदिराः ।
|७३ चाय किः। ५४ नि...: .७४ आप्नोतेह्रस्वश्च । ___ तुण्डिकुकिभूभ्य इलच् । ७५ वसेस्तुन् । ५५ कमेः पश्च।
७६ अगारे णिच्च । ५६ गुपादिभ्यः कित् ।
७७ कृञः कतुः। ५७ मिथिलादयश्च ।
| ७८ एधिवह्योश्च तुः ।
४० अ उ मकुर° क मकरदुर्दुरी च । ४१ अ क नास्ति । ५१ अ क महीत्यधिकम् । ५२ अ क अशेर्निच्च । ५४ क भडि° इत्यस्य स्थाने भटि इति, चण्डि° इत्यधिकम् । ५५ अ कबेःपश्य। क कपश्च । ५६-६३ गुप दिबदरपैनलूत्र यावत्सप्तसूत्रानि केपाचिदनमतानीति उज्वलदत्तः॥ ५८ क पथिकथि° इति वर्णान्तरम् । ५९ उ कुन्वे । ६१ क यश्च । ६२-६३ अ क न स्त। ६३ उ. तुप ६४ अ क मारच् । ६६ अ गण्डि इत्यस्य स्थाने कडि इति । क 'गडि° इत्यस्य स्थाने °कडि" इति । चकारो न विद्यते। ६७-६८ अ क सूत्रद्वय न विद्यते । इतपर 'हुलमन्यत्रापि । इत्यधिक सूत्रम् । ७० अ क इत. परं 'मीनातेस्रन्' इति सूत्रमधिकम् । ७१ क चकारो न विद्यते । ७२ क पा. इत्यधिकम् । ७३ अ अस्मिन् सूत्रे चकारोऽधिकः । ७५ अ वसस्तुन् ।

Page Navigation
1 ... 730 731 732 733 734 735 736 737