Book Title: Paniniyasutra Pathasya
Author(s): Siddheshwar Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir

View full book text
Previous | Next

Page 732
________________ ( उणादिसूत्रपाठः) ७२५ ४० मुकुरदर्दुरौ । ५८ पनिकटिकुठिगडिगुडिशिन्य एरक् । ४१ मद्गुरादयश्च । ५९ कुम्बेर्नलोपश्च । ४२ असेरुरन् । ६० शदेस्त च । ४३ मसेश्च । ६१ मुलेरादयः । ४४ शावशेराप्तौ । ६२ करोत-नश्च। ४५ अविनवोष्टिपन् । ६३ भातेर्डवतु.। ४६ अमेर्दीर्घश्च । ६४ कठिचनियमोन्। ४७ रुहेवृद्धिश्च । ६५ किगोरादयश्च । ४८ तवेर्णिद्वा । ६६ कविगतिण्टिक टिमटिन्न ओलचू । ४९ नञि व्यथेः । ६७ मीनातेरूरन् । ५० किलेढुंक्च । ६८ स्यन्देः संप्रसारण च । ५१ पिमदिमदिखिदिन्छितिमिदिमन्दिच- ६९ सि-निनिनिसन्पत्रिगशिभ्य दितिनिनिति विकिन्धि- स्तुन् । शुषिभ्यः किरच् । ७० पः किच । ५२ अशेर्णित् । ७१ अर्तेश्च तुः । ५४ अजि. ७२ कमिमनिजनिगाभायाहिभ्यश्च । ___खदिराः । |७३ चाय किः। ५४ नि...: .७४ आप्नोतेह्रस्वश्च । ___ तुण्डिकुकिभूभ्य इलच् । ७५ वसेस्तुन् । ५५ कमेः पश्च। ७६ अगारे णिच्च । ५६ गुपादिभ्यः कित् । ७७ कृञः कतुः। ५७ मिथिलादयश्च । | ७८ एधिवह्योश्च तुः । ४० अ उ मकुर° क मकरदुर्दुरी च । ४१ अ क नास्ति । ५१ अ क महीत्यधिकम् । ५२ अ क अशेर्निच्च । ५४ क भडि° इत्यस्य स्थाने भटि इति, चण्डि° इत्यधिकम् । ५५ अ कबेःपश्य। क कपश्च । ५६-६३ गुप दिबदरपैनलूत्र यावत्सप्तसूत्रानि केपाचिदनमतानीति उज्वलदत्तः॥ ५८ क पथिकथि° इति वर्णान्तरम् । ५९ उ कुन्वे । ६१ क यश्च । ६२-६३ अ क न स्त। ६३ उ. तुप ६४ अ क मारच् । ६६ अ गण्डि इत्यस्य स्थाने कडि इति । क 'गडि° इत्यस्य स्थाने °कडि" इति । चकारो न विद्यते। ६७-६८ अ क सूत्रद्वय न विद्यते । इतपर 'हुलमन्यत्रापि । इत्यधिक सूत्रम् । ७० अ क इत. परं 'मीनातेस्रन्' इति सूत्रमधिकम् । ७१ क चकारो न विद्यते । ७२ क पा. इत्यधिकम् । ७३ अ अस्मिन् सूत्रे चकारोऽधिकः । ७५ अ वसस्तुन् ।

Loading...

Page Navigation
1 ... 730 731 732 733 734 735 736 737