Book Title: Paniniyasutra Pathasya
Author(s): Siddheshwar Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir

View full book text
Previous | Next

Page 731
________________ शाकटायनप्रणीतः उणादिसूत्रपाठः १ : . ..... 1 . 1 उण् । २० शः क्रिसन्नश्च । २ छन्दसीगः। २१ यो द्वे च । ३ टननि मिचचिनिभ्यो अण् । २२ कुर्धश्च । ४ किजरयोः श्रिणः । २३ पृभिदिव्यधिगृधिधृषिभ्यः । ५ त्रो रश्च लः। २४ कृग्रोरुच्च । ६ कृके वचः कश्च । २५ अपदु'सुषु स्थः । ७ भृमृशीत .. . . . २६ । २७ .......... ... ८ अणश्च । ९ धान्ये नित् । (कपिटिन्ना च) २८ प्रथिम्रदिभ्रस्जां संप्रसारण सलोपश्च । १० . . . २९ लाञ्चिबह्योनलोपश्च । मनिभ्यश्च । ३० ऊोतेर्नुलोपश्च । ११ स्यन्देः सप्रसारण धश्च । ३१ महति ह्रस्वश्च । १२ उन्देरिच्चादेः । १३ ईषेः किच्च। ३२ श्लिषेः कश्च । १४ स्कन्देः सलोपश्च । ३३ आड्परयो. खनिशृभ्यां डिच्च । ३४ हरिमितयोवः । १५ सृजेरसुम्च। १६ कृतेराद्यन्तविपर्ययश्च । ३५ शते च। १७ नावञ्चेः । ३६ खरु शङ्कु पीयु नीलङ्ग लिगु । १८ 'फलिप.नि.मि.नि.नां गक्पटिनाकि- ३७ मृगय्वादयश्च । धतश्च । ३८ मन्दिवाशिमयिचतिचटयाङ्कभ्य उरच् । १९ वलेगुक्च । ३९ व्यथेः सप्रसारणं किच्च । 3 अ रहीत्यधिकम् । ९ अ क नास्ति । २३ अ उ धृषिशिभ्य । २७ अ तम्बग्दी । क °पंसि °। उ. पशि° २९ अ लघि । क रड्डिलबिहिभ्यो नलोपश्च । ३६ क 2, पण हिदुगवः । ३९ अ व्यथेः सप्रसारण धः किच्च ।

Loading...

Page Navigation
1 ... 729 730 731 732 733 734 735 736 737