Book Title: Paniniyasutra Pathasya
Author(s): Siddheshwar Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir

View full book text
Previous | Next

Page 736
________________ (दिसूत्रपाठः)७३० २४८ हुर्छः सनो लुक् छलोपश्च । २७० सहो धश्च । २४९ श्वितेर्दश्च । २७१ पिबतेस्थुक् । २५० तृन्तृचौ शसिक्षदादिभ्यः सज्ञाया २७२ जनेरुसिः । चानिटौ। २७३ मनेर्धश्छन्दसि । २५१ बहुलमन्यत्रापि। २७४ .. .. : २५२ -- - -- नित् । मापिहिन्। २७५ एतर्णिच्च । २५३ सावसेन् । २७६ चक्षेः शिच्च । २५४ यतेवृद्धिश्च। २७७ मुहेः किच्च । २.१२० २५५ नजि च नन्देः । २७८ बहुलमन्यत्रापि । २५६ दिवेक्रः । २७९ गाईचनिभ्यः ष्वरच् । २५७ नयतेर्डिच्च। २.१०० २८० नौ सदेः । २५८ सव्ये स्थश्छन्दसि । इत्युणादिषु द्वितीयः पादः ॥ २५९ अर्तिसृधृधम्यम्यश्यवितृभ्योऽनिः । २६० आडि शुषेः सनश्छन्दसि ।। २८१ .... ......:-: " २६१ कृषेरादेश्च दः। वरनीवरगह्वरकटरसयद्वराः । २६२ अदेर्मुट् च । २८२ . बयो नक् । २६३ वृतेश्च । २८३ फेनमीनौ २६४ क्षिपेः किच्च । २८४ कृषेर्वर्णे। २६५ अर्थिगुचिहरी पन्छादिवर्दि-य इसिः। २८५ वन्येधिवधी च । २६६ बुंहेर्नलोपश्च । २८६ ध'पृवर ययातिभ्यो नः । २६७ धुतेरितिन्नादेश्च जः। २.११० २८७ लक्षेरट् च । २६८ वसौ रुचेः संज्ञायाम् । २८८ वनेरिच्चोपधायाः । २६९ भुवः कित् । २८९ सिवेष्टेयू च । २५० क शसिशसिशासिदसिक्षदादिभ्यः। २५२ क क्षत्त' इत्यधिकम् । २५३ क उ. सुत्र्यसेः ऋन् । २५९ अ °धम्यश्यवतभ्योऽनिः । २६१ अ को. 'श्य चः। २६५ क 'छदिछादिभ्य- । २७० क सहेर्ध च । उ. सहेर्घश्य । २७१ अ उ. °स्थक् च । २७४ अ क तपिभ्य इत्यस्य स्थाने त्रपिभ्य । इतः परमधिक सूत्रम् । प्रेऽद । २७९ क वृ स्थाने °° इति । २८८ अ क पणे ।

Loading...

Page Navigation
1 ... 734 735 736 737