Book Title: Paniniyasutra Pathasya
Author(s): Siddheshwar Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir
View full book text
________________
(दिसूत्रपाठः)७३०
२४८ हुर्छः सनो लुक् छलोपश्च । २७० सहो धश्च । २४९ श्वितेर्दश्च ।
२७१ पिबतेस्थुक् । २५० तृन्तृचौ शसिक्षदादिभ्यः सज्ञाया २७२ जनेरुसिः । चानिटौ।
२७३ मनेर्धश्छन्दसि । २५१ बहुलमन्यत्रापि।
२७४ .. .. : २५२ -- - -- नित् । मापिहिन्।
२७५ एतर्णिच्च । २५३ सावसेन् ।
२७६ चक्षेः शिच्च । २५४ यतेवृद्धिश्च।
२७७ मुहेः किच्च ।
२.१२० २५५ नजि च नन्देः ।
२७८ बहुलमन्यत्रापि । २५६ दिवेक्रः ।
२७९ गाईचनिभ्यः ष्वरच् । २५७ नयतेर्डिच्च।
२.१०० २८० नौ सदेः । २५८ सव्ये स्थश्छन्दसि ।
इत्युणादिषु द्वितीयः पादः ॥ २५९ अर्तिसृधृधम्यम्यश्यवितृभ्योऽनिः । २६० आडि शुषेः सनश्छन्दसि ।। २८१ .... ......:-: " २६१ कृषेरादेश्च दः।
वरनीवरगह्वरकटरसयद्वराः । २६२ अदेर्मुट् च ।
२८२ . बयो नक् । २६३ वृतेश्च ।
२८३ फेनमीनौ २६४ क्षिपेः किच्च ।
२८४ कृषेर्वर्णे। २६५ अर्थिगुचिहरी पन्छादिवर्दि-य इसिः। २८५ वन्येधिवधी च । २६६ बुंहेर्नलोपश्च ।
२८६ ध'पृवर ययातिभ्यो नः । २६७ धुतेरितिन्नादेश्च जः। २.११० २८७ लक्षेरट् च । २६८ वसौ रुचेः संज्ञायाम् ।
२८८ वनेरिच्चोपधायाः । २६९ भुवः कित् ।
२८९ सिवेष्टेयू च ।
२५० क शसिशसिशासिदसिक्षदादिभ्यः। २५२ क क्षत्त' इत्यधिकम् । २५३ क उ. सुत्र्यसेः ऋन् । २५९ अ °धम्यश्यवतभ्योऽनिः । २६१ अ को. 'श्य चः। २६५ क 'छदिछादिभ्य- । २७० क सहेर्ध च । उ. सहेर्घश्य । २७१ अ उ. °स्थक् च । २७४ अ क तपिभ्य इत्यस्य स्थाने त्रपिभ्य । इतः परमधिक सूत्रम् । प्रेऽद । २७९ क वृ स्थाने °° इति । २८८ अ क पणे ।

Page Navigation
1 ... 734 735 736 737