Book Title: Paniniyasutra Pathasya
Author(s): Siddheshwar Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir
View full book text
________________
( उमादिसूत्रपाठः ) ७२८
१६३ वृभ्यामूथन् ।
१८३ शुसिचिमीनां दीर्घश्च । १६४ पातृतुदिवचिरिचिसिचिभ्यस्थक् । १८४ वा विन्धे । १६५ अर्तेनिरि।
| १८५ वृविवपिभ्या रन् । १६६ निशीथगोपीथावगयाः ।
१८६ ऋजेन्. .. ... भद्रो१६७ गश्चोदि । २.१०
अभेरभेलशुक्रशुक्लगौरवन्रेरामालाः । १६८ समीणः।
१८७ समि कसे उकन् । २.३० १६९ तिथपृष्ठगूथयूथप्रोथाः ।। १८८ -
चिननु च। १७० स्फायितञ्चिवञ्चिशकिलिपिशुदिमृपि- १८९ भियः क्रुकन् ।
तृपिपिचन्द्रन्दिविनितिन पति- १९० स. पूर्व.पि । मदिमुदिखिदिछिदिभिदिमन्दिचन्दि- १९१ रमे रश्च लो वा । दहिदसिदम्भिवासवाशिशीहाससि- १९२ जहातेढ़े च । धिशुभिभ्यो रक् ।
१९३ ध्मो धम च । १७१ चकिरग्योम चोपधाया । १९४ हनो वध च । १७२ वौ कसेः।
१९५ । १७३ अमितम्योदर्घश्च ।
१९६ कृपेवृद्धिश्चोदीचाम् । १७४ निन्देनलोपश्च ।
१९७ उदक च । २.४० १७५ अर्दीर्घश्च ।
१९८ वृश्चिकृषो. किकन् । १७६ शुचेर्दश्च ।
१९९ प्राडि पणिकषः। १७७ दुरीणो लोपश्च । २.२० २०० :. । १७८ कृतेच्छः क्रू च ।
२०१ स्यमेः संप्रसारण च । १७९ रोदेर्णिलुक् च ।
२०२ क्रिय इकन् । १८० बालभन्यत्रापि संज्ञाछन्दसोः । २०३ आडि रनभ्यः । १८१ जोरी च ।
२०४ श्यात्याहृअविभ्य इनच् । १८२ सुसूधागृधिभ्यः क्रन् ।
२०५ वृजेः किच्च । १६९ क कुथ° इत्याधिकम् । १७० क 'वसि° इत्यस्य स्थाने °वासि अ क इत. परं निन्देनलोपश्य, तमर्दुकूच, चक्रिम्योरुच्चोपधायाः, वो कसेः, शदेरु च, स्थश्य, अम्निम्योड़ीघश्य, शुचेर्दश्य, इति व्युत्क्रमेण सूत्राणि सन्ति । तत्र तमे१क् च । शदेरू च । स्थश्य इति सूत्राणि अधिकानि । १७१ अ क न विद्यते । १८० उ. नास्ति । १८२ उ धागृ°। १८६ अ क कुप्रचुप्र° वर्णेरामालाः । १८७ अ क सामि कस उकन् । १८८ अ पचिनश्याण । १९१ अ क नास्ति । १९७नक 'च' न विद्यते । १९८ अ क कुषीत्यधिकम् ।

Page Navigation
1 ... 733 734 735 736 737