Book Title: Paniniyasutra Pathasya
Author(s): Siddheshwar Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir

View full book text
Previous | Next

Page 733
________________ (पासत्रातः । ) ७२६ ७९ जीवेरातुः । १०३ कणेष्ठः । ८. आतृकन्वृद्धिश्च । १०४ कलस्तृपश्च । ८१ रुपिचनिनिनिजि जि. ऊः। १०५ शपेर्बश्च । ८२ मृजेर्गुणश्च । १०६ वृषादिभ्यश्चित् । ८३ वहो धश्च । | १०७ मृजेष्टिलोपश्च । ८४ कषेश्छश्च । १०८ उपे.... । ८५ णिकमिपद्यर्थे । १०९ जकिाम्योर्नित् । ८६ अणो डश्च । ११० छो गुक् ह्रस्वश्च । ८७ नजि लम्बेर्नलोपश्च । १११ अमन्ताड.। ८८ के श्र एरड् चास्य । ११२ कादिभ्यः कित् । ८९ त्रो दुट् च । ११३ स्थाचतिमृजेरालज्वालालीयचः । ९० दरिद्रातेर्यालोपश्च । ११४ . . . . । ९१ नृतिशृध्योः कूः । ११५ तमिविशिबिडिमृ , -7. ९२ ऋतेरम्च । ञ्चिभ्यः कालन् । ९३ अन्दूदृग्भुजम्कटमर्कन्धूदिधिषू.। | ११६ ने... लिणि । ९४ मुग्रोरुतिः । ११७ तरत्यादिभ्यश्च । ९५ ग्रो मुट् च । ११८ विडादिभ्यः कित् । ९६ हृषेरुलच् । | ११९ सृवृञोवृद्धिश्च । ९७ हृसूरुहियुषिभ्य इतिः। १२० गन्गम्यद्योः । ९८ ताडेर्णिलुक् च । १२१ छापूखडिभ्यः कित् । ९९ शमेढः । |१२२ भृञः किन्नुट् च । १०० कमेरठः। १२३ - भाग्य च। १०१ रमेर्वृद्धिश्च । १२४ गण्शकुनौ । १०२ शमेः खः। १२५ मुदिनोर्गग्गौ। ८२ अ क इतः परमधिक सूत्रम् खडेश्य । उ खडेडड्डा । इद सूत्र न समत सर्वत्रेति उज्वलदत्तः। ८३ अ उ. वहेर्धश्च । ९१ अ वृतिशृध्योः कू । ९३ उ हन्क° °जम्बूकम्बू ° दिविषु । ९५ अ क गमुट च । ९८ अ तारेणिलुक् च । ९९ अ शणेढं । क पणेडः । १०१-१०३ अ न सन्ति । १०९ अ इत.. परमाधिके सूत्रे भ्रमिमस्थोरुच्चोपधाया। कणेष्ठः। क एतस्मात् सूत्रद्वयात् 'कम्बलादयश्च' इसधिकम् । ११. क नास्ति । ११३ अ °लीयरः । क °लया° ११५ अ क नास्ति । ११६ अ इतः पर सतेणित् । गन्गम्यदेः। इति सूत्रद्वयमधिकम् । ११७-१२१ अ न सन्ति । १२१ क नास्ति । १२५ अ मुदिनोगद्गौ।

Loading...

Page Navigation
1 ... 731 732 733 734 735 736 737