Book Title: Paniniyasutra Pathasya
Author(s): Siddheshwar Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir
View full book text
________________ 290 कृवृजपियन्यनिस्वनिभ्यो नित् / 315 सुवः कित् / 291 धेट इच्च / 3.11.316 जहाते ऽन्तलेपश्च / 292 तृपिशुपिरसिन्यः कित् / . 317 स्थो णुः / 293 सुञो दीर्घश्च / 318 अजिरीन्यो निच्च / 294 रमेस्त च। 319 विषेः किच्च / 295 रास्नासास्नास्थूणावीणा / 320 कृदाधाराचिकालिन्यः क.। 3.40 296 गादाभ्यामिष्णुच् / 321 सुवृभूमिमुपभ्य. कक / 297 कृत्यशूभ्यां नः / '322 शुकवल्कोल्काः / 298 तिजेर्दीर्घश्च / 323 : नि-चि., कन् / 299 श्लिषेरच्चोपधायाः। 324 नौ ह / 300 यजिननि:न्धिदनिजनिभ्यो यच / / 325 नौ सदडिच्च / / 301 भुजिमृड्भ्यां युक्त्युकौ / 3.21 326 स्यमेरीट् च / 302 सर्तेरयुः / 327 अजियुधूनीभ्यो दीर्घश्च / 303 पानीविषिभ्यः पः। 328 ह्रियो रश्च लो वा। 304 च्युवः किच्च। 329 शकेरुनोन्तोन्त्युनयः / 330 भुवो झिच् / 3.50 305 स्तुवो दीर्घश्च / 306 षुभ्यां निच्च / 331 कन्युच्क्षिपश्च / 307 कुयुभ्यां च / 332 अनुड् नदेश्च / 308 खप्पशिल्पापया पल्यार्पतम्या / / 333 वृदारिन्य उनन् / 309 स्तनिधि पिगदिमदिभ्यो हेरिनुच / 334 त्रो रश्च लो वा / 310 कृहनिभ्यां क्नुः। 3.30335 क्षुधिपिशिमिथिभ्यः कित् / 311 गमेः सन्वच्च। 336 फलेगुंक्च / 312 दाभाभ्यां नुः / 337 अशेर्लशश्च / 313 वर्गश्च / | 338 अर्जेर्णिलुक्च / 314 धेट इच्च / 339 तृणाख्यायां चित् / 300 अ युच् इत्यस्य स्थाने यु / 304 अ क च्यव किद्दीपश्य / अ इतःपरमधिक्म्-स्त्यस्मप्रसारणमुश्चक मुश्च / 305 एतत्सत्र सनीवृत्तो न दृश्यते / सबमे तु स्त्येधातो स्त्पमिति साधितम् / अत इदमनापेमिति लक्ष्-यते / इति उज्वलदत्तः। 308 अ°शिल्प' इत्यस्य °शिष्प' इति / 316 अ जहाते_च लोपश्य। 317 अ स्थाणुः। 318 अक-नित् / 321 अक-कित् / 325 अ क नास्ति। 326 अ क स्यम ईट् च / ३१अक्षिपेः / 332 अ क चतुड नुदेश्य / 333 अ कदारिभ्यः-13३५ उ. मिथः। 336 अ क नास्ति / m mm

Page Navigation
1 ... 735 736 737