Book Title: Paniniyasutra Pathasya
Author(s): Siddheshwar Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir
View full book text
________________
(लिङ्गानुशासनम् ) ७२१
७९ सूर्यकतालाप किपानि नपुसके ९३ षोपध ।
च। ८० भोपधः ।
कल्माषाणि नपुसके। ८१ तलमं नपुंसकम् ।
९५ यूय पनिपविषवाणि नपुंसके च। ८२ जृम्भं नपुंसके च ।
९६ सापधः । ८३ मोपधः।
९७ पनसबिलबुससाहसानि नपुसके। ८४ रन क - ९८ चमसमरसनिर्यासोपवासकार्पासवासमानि नपुंसके।
मासकासकासमांसानि नपुसके च । ८५ संग्रानदाडिमकुसुनाश्रन क्षेनीमहो- ९९ कस च.प्राणिनि ।
नोद्दामानि नपुंसके च। १०० रश्मिदिवसाभिधानानि । ८६ योपधः ।
१०१ दीधिति स्त्रियाम् । ८७ किसलयहृदयेन्द्रियोत्तरीयाणि नपु-१०२ दिनाहनी नपुंसके । सके।
१०३ मानाभिधानानि । ८८ गोनयकपायमलयान्वयाध्ययानि नपु-१०४ द्रोणाढको नपुंसके च । सके च ।
१०५ खारीमानिके स्त्रियाम् । ८९ रोपधः।
१०६ दाराक्षतलाजासूनां बहुत्वं च । ९० द्वाराग्रम्फ रतक्रवप्रलिप्रक्षुद्रच्छि
प्रश्नाच्छ- १०७ नाच्छाजने पदानि ...। द्रनानीकाश्रधनीरगभीरक्रूरविचित्रकेयूरकेदारोदरश- । १०८
१०८ मरुद्रुदुत्तरदृत्विज.। रीरकन्दरमन्दारपञ्जराजरजठराजिर
|१०९ ऋषिरशिदृतिग्रन्थिक्रिनि वनिवलिघरचारक मल अन्य
कौलिनौनिगविक्रप्रिमुनयः ।। काश्मीरनीराम्वरगिशिरतन्त्रयन्त्र
११० ध्वजगजमुञ्जपुञ्जा। क्षेत्रक्षत्रमित्रकलत्रच्छत्रसूत्रवक्रनेत्र
१११ हस्तकुन्तान्तवातव्रातदूतधूर्तसूतचूतगोलाउगुलित्रमात्रा मनमान- : मुहूर्ताः ।
वस्त्रपत्रपात्रन-तत्राणि नपुसके। ११२ पण्डमण्डकण्डमगण्डवग्डतुण्डाण्ड९१ शुक्रमदेवतायाम् ।
मुडपापडगिरण्चा । ९२ चक्रवज्रान्धकारसारावारपारक्षीरतो- ११३ वंशांशपुरोडाशा ।
मरशृङ्गारभृङ्गारमन्दारोशीरतिमिर- ११४ हृदकन्दकुन्दवुद्रुदगब्दाः । शिशिराणि नपुसके च । ११५ अर्धपथिमथ्यभुक्षितम्बनितम्बपूगाः ।

Page Navigation
1 ... 728 729 730 731 732 733 734 735 736 737