Book Title: Paniniyasutra Pathasya
Author(s): Siddheshwar Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir

View full book text
Previous | Next

Page 730
________________ (लिङ्गानुशासनम् ) ७२१ ७९ सूर्यकतालाप किपानि नपुसके ९३ षोपध । च। ८० भोपधः । कल्माषाणि नपुसके। ८१ तलमं नपुंसकम् । ९५ यूय पनिपविषवाणि नपुंसके च। ८२ जृम्भं नपुंसके च । ९६ सापधः । ८३ मोपधः। ९७ पनसबिलबुससाहसानि नपुसके। ८४ रन क - ९८ चमसमरसनिर्यासोपवासकार्पासवासमानि नपुंसके। मासकासकासमांसानि नपुसके च । ८५ संग्रानदाडिमकुसुनाश्रन क्षेनीमहो- ९९ कस च.प्राणिनि । नोद्दामानि नपुंसके च। १०० रश्मिदिवसाभिधानानि । ८६ योपधः । १०१ दीधिति स्त्रियाम् । ८७ किसलयहृदयेन्द्रियोत्तरीयाणि नपु-१०२ दिनाहनी नपुंसके । सके। १०३ मानाभिधानानि । ८८ गोनयकपायमलयान्वयाध्ययानि नपु-१०४ द्रोणाढको नपुंसके च । सके च । १०५ खारीमानिके स्त्रियाम् । ८९ रोपधः। १०६ दाराक्षतलाजासूनां बहुत्वं च । ९० द्वाराग्रम्फ रतक्रवप्रलिप्रक्षुद्रच्छि प्रश्नाच्छ- १०७ नाच्छाजने पदानि ...। द्रनानीकाश्रधनीरगभीरक्रूरविचित्रकेयूरकेदारोदरश- । १०८ १०८ मरुद्रुदुत्तरदृत्विज.। रीरकन्दरमन्दारपञ्जराजरजठराजिर |१०९ ऋषिरशिदृतिग्रन्थिक्रिनि वनिवलिघरचारक मल अन्य कौलिनौनिगविक्रप्रिमुनयः ।। काश्मीरनीराम्वरगिशिरतन्त्रयन्त्र ११० ध्वजगजमुञ्जपुञ्जा। क्षेत्रक्षत्रमित्रकलत्रच्छत्रसूत्रवक्रनेत्र १११ हस्तकुन्तान्तवातव्रातदूतधूर्तसूतचूतगोलाउगुलित्रमात्रा मनमान- : मुहूर्ताः । वस्त्रपत्रपात्रन-तत्राणि नपुसके। ११२ पण्डमण्डकण्डमगण्डवग्डतुण्डाण्ड९१ शुक्रमदेवतायाम् । मुडपापडगिरण्चा । ९२ चक्रवज्रान्धकारसारावारपारक्षीरतो- ११३ वंशांशपुरोडाशा । मरशृङ्गारभृङ्गारमन्दारोशीरतिमिर- ११४ हृदकन्दकुन्दवुद्रुदगब्दाः । शिशिराणि नपुसके च । ११५ अर्धपथिमथ्यभुक्षितम्बनितम्बपूगाः ।

Loading...

Page Navigation
1 ... 728 729 730 731 732 733 734 735 736 737