Book Title: Paniniyasutra Pathasya
Author(s): Siddheshwar Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir

View full book text
Previous | Next

Page 722
________________ (वार्तिकस्थ गणपाठः ) ७१३ २३ प्रभूतादयः ४, ४, १, २. ३० संपादादयः ३, ३, १०८, ९. १ प्रभूत, पर्याप्त । इति प्रभूतादिः। १ संपद. २ विपद ३ आपद. ४ प्रति२४ भवदादयः ५, ३, १४ पद. ५ परिषद् । इति संपदादिः । (टिप्पणीस्थे वार्तिके) ३१ सुनातादयः ४, ४, १.३. १ भवान् , (२) दीर्घायुः.३ देवानां प्रिय सुस्नात. २ सुखरात्रि ३ सुग्वशयन । ४ आयुष्मान् । इति भवदादिः। इति सुस्नातादि । २५ महानाम्न्यादयः ५, १, ९४, १. ३२ स्वर्गादयः ५, १, १११, २. १महानाम्नी,२ आदित्यव्रत,३ गोटान। १ स्वग.२ यशस्. ३ आयुस . ४ काम. इति महानाम्यादि । ५ धन । इति स्वर्गादि।* २६ माशब्दादयः ४, ४, १, १. - १ माशब्दः, २ नित्यशब्द', ३ कार्य- *अन्येऽप्येवविधा. केचन गणा वनप्पल-चन्ने। शब्द । इति माशब्दादिः। भाष्यकारेणापि तेपा विवेचन व्यधाथि । तादृशाः केचनाबस्तात् निर्दिश्यन्ने । तथाहि२७ मूलविभुजादयः ३, १, ५, २. १ मूलविभुज, २ नखमुच ३ काकगुह १ अश्वघासादयः २.१.३६.३. ४ कुमुद, ५ महीध, ६ कुन, ७ गिध ।। आकृतिगणोयम् । इति मूलविभुजादिः। । १ अश्वघास. २ श्वश्रूसुर, ३ हस्तिविध २८ शकन्ध्वादयः ६, १. ९३, ४. २ उपकूलादयः ४.३.५८.२ १ शकन्धु, २ कर्कन्धु, ३ कुलटा, ४ १ उपकूल, २ उपशाल । सीमन्तः ५ केशवंशषु, ६ हलाषा, ७ ३ कम्योजादयः ४.१.१७५.११. मनीषा, ८ लाङ्गलीषा, ९ पतञ्जलिः, १० । सारङ्गः पशुपक्षिणी. । इति कन्भ्वादि। कम्बोज,२ चोल ३ केरल, ४ शक २९ गाकपार्थिवादयः ५ यवन इति काशिका ६ कडेर इति 'भाष्यम्। २, १, ६९, ८. ४ खलतिकादयः १.२.५२.४. १ शाकपार्थिव, २ कुतपसौधत ३ अजातौल्वलि । आकृतिगणोऽयम् तेन । ५ खलादयः ४.२.५१.२. ४ कृत्वापकृत, ५ भुक्तविभुक्त, ६ पीत १ खल, २ ऊक, ३ कुन्दुम । विपीत, ७ गतप्रत्यागत, ८चातानुयात ९ कयाक्रयिका, १० पुटापुटिका ११ फला- ।। दयः २.१.१७.२. फलिका, १२ मानोन्मानिका । इति शाक तषु ४-११ ध्याः ) पार्थवादिः।

Loading...

Page Navigation
1 ... 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737