Book Title: Paniniyasutra Pathasya
Author(s): Siddheshwar Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir

View full book text
Previous | Next

Page 723
________________ ( वार्लेिक्स्थ गणपाठः) ७१४ ७ देवासुरादयः ४.३.८८.१, १२५ १. १७ रथकट्यादयः ७.३.४४.३. १ देव, २ रक्षस् । १ रथकट्या, गर्गकाम्या। ८पादहारकादयः २.१.३३ २. १८ रौढ्यादयः ४.१.७९.४. १ पादहारक, २ गलेचोपक। ( के पुनः रौढ्यादयः । ये कौड्यादयः ६७) ९ पावकादयः ७.३.४५.२.। १९ वतण्ड्यादयः ६.३.३४.४. १ पावकाः, २ अलोमकाः २० विश्वजनादयः ६.१.७६.१. १० पैङ्गाक्षीपुत्रादयः ४ २ २८ १. १ विश्वजन, २ नछाया । १ पैङ्गक्षीपुत्र, २ तृणबिन्दु । २१ वृषलादयः ५.३.६६.३. ११ प्रतिवेशादयः ६३.१२२.२. १ वृषल, २ दस्यु, ३ चोर। १ प्रतिवेश, २ प्रतिरोध। २२ वेदाध्यायादयः ३.२ १.१. १२ ब्रह्मप्रजापत्यादयः ६.३.२.२६. । १ वेदाध्याय, २ चर्चापार, ३ शमनी(दधिपयआदिषु ११३ ४-६ द्रष्टव्याः) पार। १३ भुज्यवादयः ७.१.१.२. २३ व्यतीक्षादयः ३.३.४३.४. ( सूत्रे ५२ १३८ द्रष्टव्याः ) १ व्यतीक्षा, २ व्यतीहा । १४ मरुद्धादयः ६२.१०६.२. २४ शिखादयः ५.२.११६.१. १५ यवखदादयः ५२.११६.१. (ब्रीह्यादिषु द्रष्टव्याः) (ब्रीह्यादिषु द्रष्टव्याः) २५ स्नात्वाकालकादयः ७.१.३४.४. १६ याज्ञवल्क्यादयः ४.२६६४. (मयूरव्यंसकादिषु १७८-४५-४७ दृष्टव्याः) ( याज्ञवल्क्यानि, सौलभानि ) चातकरयगणा: समाप्तः ।

Loading...

Page Navigation
1 ... 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737