________________
( वार्लेिक्स्थ गणपाठः) ७१४
७ देवासुरादयः ४.३.८८.१, १२५ १. १७ रथकट्यादयः ७.३.४४.३. १ देव, २ रक्षस् ।
१ रथकट्या, गर्गकाम्या। ८पादहारकादयः २.१.३३ २. १८ रौढ्यादयः ४.१.७९.४. १ पादहारक, २ गलेचोपक। ( के पुनः रौढ्यादयः । ये कौड्यादयः ६७)
९ पावकादयः ७.३.४५.२.। १९ वतण्ड्यादयः ६.३.३४.४. १ पावकाः, २ अलोमकाः
२० विश्वजनादयः ६.१.७६.१. १० पैङ्गाक्षीपुत्रादयः ४ २ २८ १.
१ विश्वजन, २ नछाया । १ पैङ्गक्षीपुत्र, २ तृणबिन्दु ।
२१ वृषलादयः ५.३.६६.३. ११ प्रतिवेशादयः ६३.१२२.२.
१ वृषल, २ दस्यु, ३ चोर। १ प्रतिवेश, २ प्रतिरोध।
२२ वेदाध्यायादयः ३.२ १.१. १२ ब्रह्मप्रजापत्यादयः ६.३.२.२६. ।
१ वेदाध्याय, २ चर्चापार, ३ शमनी(दधिपयआदिषु ११३ ४-६ द्रष्टव्याः) पार।
१३ भुज्यवादयः ७.१.१.२. २३ व्यतीक्षादयः ३.३.४३.४.
( सूत्रे ५२ १३८ द्रष्टव्याः ) १ व्यतीक्षा, २ व्यतीहा । १४ मरुद्धादयः ६२.१०६.२. २४ शिखादयः ५.२.११६.१. १५ यवखदादयः ५२.११६.१.
(ब्रीह्यादिषु द्रष्टव्याः) (ब्रीह्यादिषु द्रष्टव्याः)
२५ स्नात्वाकालकादयः ७.१.३४.४. १६ याज्ञवल्क्यादयः ४.२६६४.
(मयूरव्यंसकादिषु १७८-४५-४७ दृष्टव्याः) ( याज्ञवल्क्यानि, सौलभानि )
चातकरयगणा: समाप्तः ।