Book Title: Paniniyasutra Pathasya
Author(s): Siddheshwar Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir

View full book text
Previous | Next

Page 725
________________ (अन्तगणसूत्राणि । )७१६ कटाच्छोणिवचने ८१ १३९. चन्द्रभागानगर कारस्करो वृश्चः १४० २. ( चन्द्रभागा नद्याम् ) १६२.२९. कारा बन्धने १७१.११. सर्मिन गो २१०.६. किष्किन्धा गुहा १४०५. छन्दसि १७८.५. किष्कुः प्रमाणम् १४०.४. छिदा द्वैधीकरणे १७१.२. कुड्याया यलोपश्च ३९.१३. जटाघटाकटाकालाः क्षेपे १४२.५. कुमारीक्रीडनकानि च २४४.१७. (कुमारक्रीडनकानि च ) १८६.२० । जनपरयोः कुक्च ७४.५४. कूलात्सौवीरेषु १२४.३७. जराया जरस् च २२२ २०. कृनिकारक्तिनः १६२ १८. जहि कर्मणा बहुलामी कर्तारं चाभिमारसन जगन्नोऽव्ययीभावश्च दधाति १७८.५६. २५४.७३ जीर्ण शालिषु २५१.१० कृपेः संप्रसारणं च १७१.२१. | तान्नलोपश्च १२६.१२. कृष्ण तिलेषु २५१.५. तबृहतोः कम्पत्याबोरदेतो. कृष्ण मृगे १५१.१३. __ सुट् तलोपश्च १४०.६. कृष्णरणौ ब्राह्मवासिष्ठे १२५.३२. नानदान १४९.२१. क्वानोमुन्कसुन. २५४ ७२. तनु सूत्रे १८६.१६. क्रुञ्चा ह्रस्वत्वं च १२६.११. तसिलादयः प्रापाशपः २५४.१५१. क्षुद्रकमालवात् सेनासंगापार ६९.३. तसिलादयस्तद्धिता एधापर्यन्ता शस्तसी अद्रजन्नृपत पयो २४४.४७. कृत्वसुच् सुच् आस्थालौ च्व्यर्थाश्च क्रोष्टु क्रोष्टं च १२५.३७. २५४.८९. गरो दूष्ये २४.८. तसिवती २५४.१५४. गर्भादप्राणिनि १०१.८८. तारा ज्योतिषि १७१.१३, गुणात् १९३.९. तालाद्धनुपि १०२ १. गुहा गियोपथ्यो. १७१.५. त्रिवेणी त्रिवणं च २२८.८३. गोमूत्र आच्छादने २५१.८. दण्डपाणिप्रभृतयोऽपि २००९. गौरिषक्थः संज्ञायाम् २५०.१२. दान कुत्सिते १८६.१५. ग्रीष्मादच्छन्दसि २६.३७. दासाच्छन्दसि २४०.९. नतुर्वेद सोममपट्टिा १६७.४८. देवस्य च ७४.५५.

Loading...

Page Navigation
1 ... 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737