________________
( गणपाठः) ७०९
२४८ सुतंगमादयः ४, २, ८०. तिलेपु, ६ यव बाहेवु. ७ इनुतिल ( का.) १ सुतंगम, २ मनिचित ( चित्त का ), पाद्यकालावदाता सुरायाम्, ८ गोमुत्र ३ विप्रचित ( चित्त का ), ४ महा- आच्छादने ९ सुरा अहौ १० जीर्ण चित्त , ५ महापुत्र, ६ स्वन, ७ श्वेत, ८ शालिषु, २१ पत्रमूले समस्तव्यस्ते (का), खडिक (गडिक का ), ९ शुक्र. १०विग्र १२ कुमारीपुत्र १३ कुमारीश्वशुर ११ बीजवापिन् ( बीज वापिन् ), १२ (कुमार, श्वशुर का ). १४ माणि । इति अर्जुन, १३ श्वन, १४ अजिर, १५ जीव. स्थूलादिः। १६ खण्डिन, १७ कर्ण, १८ विग्रह ।
२५२ स्नात्व्यादयः ७, १,४९. इति सुतंगमादिः।
१ स्नावा. • पीवी । आकृतिगणः । २४९ सुवास्त्वादयः ४, २,७७. इति स्नात्व्यादि ।
१ सुवास्तु (सुवस्तु), २ वर्ण, ३ भण्ड ४ खण्डु ( कण्डु का ), ५ संवालिन २५३ स्वपादयः ६.१,१८४. (सेचालिन का ), ६ कर्पूरिन्, ७ शिख- (धातुपाठे १०६८-१०७१ द्रष्टव्या' ) ण्डिन्, ८ गर्त, ९ कर्कश, १० शकटीकर्ण २५४ स्वरादीनि १, १, ३७. (शटीकर्ण का ), ११ कृष्णकर्ण (कृष्ण का), १२ कर्क, १३ कर्कन्धुभती (कर्कन्धू २ स्वर. २ अन्तर ३ प्रातर. एतंऽम्तीका ), १४ गोह (गोह्य गाहि का), १५ डात्ताः, ४ पुनर् (आधुदात्तः का.), ५ अहिसक्थ । इति सुवास्त्वादि । सनुतर ६ उच्चैम् ७ नीचैस्. ८शनस्
९ऋधक्, १० आराद, ११ अन्तिका. २५० सुषामादयः ८, ३, ९८. १२ ऋते. १३ युगपद, १४ पृथक्, एत १ सुषामा, २ निषामा, ३ दुःषामा ,४ आयुदात्ताः ( एतेऽपि सनुतप्रभृतयोऽन्तोसुषेध., ५ निषेध. ( निषेध.).६ आत्ताः पठ्यन्ते का).१५ बसू. १६ श्वस, दु.षेधः, ७ सुषंधिः, ८ निःषधिः (निषधिः १७ दिवा, १८ रात्री, १९ सायम्, २० का ), ९ दुःषधि, १० सुष्टु (सुष्टु का), चिरम्, २१ मनाक्. २२ ईषत्, २३ ११ दुष्टु (दुष्टु का ), १२ गौरिषक्थ. शश्वत्", २४ जोपम्, २५ तूष्णीम्, २६ संज्ञायाम, १३ प्रतिष्णिका, १४ जलाषा- बहिम् (आविस् का ), २७ अवस् (अधस् हम् (जलाषाढम् ), १५ नौषेचनम् (नौषे- का ), २८ समया, २९ निकषा, ३० वनम् । का), १६ दुन्दुभिषेवणम् ( दुन्दु- स्वयम्, ३१ नक्तम् , ३२ न. ३३ मृषा, भिषेचनम्, षेवनम् । का ), १७ एति ३४ हेती, ३५ हे', ३६ है', ३७ अद्धा, ३८ संज्ञायामगात*, १८ हरिषेणः*, १९ नक्ष इद्धा, ३९ सामि, एते ऽन्तोदात्ताः( ह्यस्पत्राद्वा २० रोहिणीषेण । आकृतिगण । भृतयो ऽन्तोदात्ता. पठायन्ते का ), ४० इति सुषामादिः।
वत् ( वदन्तमव्ययसंज्ञं भवति, ब्राह्मणवत्,
क्षत्रियवत् का ) ४१ बत, ४२ सनत् , २५१ स्थूलादयः ५, ४, ३. ४३ सनात्, ४४ तिरन्, एत आयुदात्ता , १ स्थूल, २ अणु (अण्ड), ३ माष ४५ अन्तरा, अयमन्तोदात्तः, ४६ अन्तरेण, (स्थूल अणु माषेषु), ४ इषु. ५ कृष्ण ४७ मक', ४८ ज्योक्, ४९ योक, ५०