Book Title: Paniniyasutra Pathasya
Author(s): Siddheshwar Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir

View full book text
Previous | Next

Page 664
________________ (धातुपाठः) ६५० अवयवे ॥ भिदि इत्येके ॥ ६५ गडि पदन- द्राख १२५ धाखू गोरमामयोः । १२६ कदेशे । ६६ णिदि कुत्सायाम् । ६७ टुनदि शाख १२७ श्लाख व्याप्तौ । १२८ उख समृद्धौ । ६८ चदि आह्लादे । ६९ त्रदि १२९ उखि १३० वख १३१ वखि १३२ चेष्टायाम् । ७० कदि ७१ ऋदि ७२ क्लदि मख १३३ मखि १३४ णख १३५ णखि आह्वाने रोदने च । ७३ क्लिदि परिवेदने । १३६ रख १३७ रखि १३८ लख १३९ ७४ शुन्ध शुद्धौ ॥ अतादय उदात्ता उदा- लखि १४० इख १४१ इखि १४२ इखि त्तेतः परस्मैभाषः ॥ ७५ शीक सेचने । ७६ १४३ वल्ग १४४ रगि १४५ लगि १४६ लोक दर्शने । ७७ श्लोक सघाते । ७८ देकृ अगि १४७ वगि १४८ मगि १४९ तगि ७९ धेकृ शब्दोत्साहयोः । ८० रेकृ शङ्का-११५० त्वगि १५१ श्रगि १५२ श्लगि १५३ याम् । ८१ सेकृ ८२ लेकृ ८३ स्रकि ८४ इगि १५४ रिगि १५५ लिगि गत्यर्थाः ॥ कि ८५ श्लकि गतौ ८६ शकि शङ्कायाम् । रिख त्रख त्रिखि शिखि इत्यपि केचित् । ८७ अकि लक्षणे। ८८ वकि कौटिल्ये। त्वगि कम्पने च ॥ १५६ युगि १५७ जुगि ८९ मकि मण्डने । ९० कक लौल्ये । ९१ १५८ वुगि वर्जने । १५९ घघ हसने । कुक ९२ वृक आदाने । ९३ चक तृप्तौ १६० मधि मण्डने । १६१ शिघि आघ्राणे ॥ प्रतिघाते च । ९४ ककि ९५ वकि ९६ | फक्कादय उदात्ता उदात्तेतः पररमैभाषा ॥ श्वकि ९७ त्रकि ९८ ढौक ९९ त्रौक १०० १६२ वर्च दीप्तौ । १६३ पच सेचने सेवने च । १६४ लोचू दर्शने । १६५ प्वष्क १०१ वस्क १०२ मस्क १०३ टिकृ शच व्यक्ताया वाचि । १६६ श्वच १६७ १०४ टीक १०५ तिकृ १०६ तीक १०७ ०७ श्वचि गतौ । १६८ कच बन्धने। १६९ रघि १०८ लघि गत्यर्थाः ॥ तृतीयो दन्त्या कचि १७० काचि दीप्तिबन्धनयोः । १७१ दिरित्येके । लघि . ना ॥१०९ मच १७२ मुचि कल्कने ॥ कथन इत्यन्ये । अघि ११० वधि १११ मघि गत्याक्षेपं । १७३ मचि धारणोच्छायपूजनेषु । १७४ मधि कैतवे च ॥ ११२ रा ११३ ला पचि व्यक्तीकरणे । १७५ ष्टुच प्रसादे । ११४ द्राघु सामर्थ्ये । ध्रा इत्यपि केचित्। १७६ ऋज.... १७७ द्राघु आयामे च ॥ ११५ श्लाघृ कत्थने ॥ ऋजि १७८ भृजी भर्जने । १७९ एजु शीक्रादय उदात्ता अनुदात्तेत आत्मने । १८२ भाषाः ॥ ११६ फक नीचैर्गतौ । ११७ ईज गतिकुत्सनयोः ॥ वर्चादय उदात्ता अनुतक हसने। ११८ तकि कृच्छ्रजीवने । दात्तेत आत्मनेभाषाः ।। १८३ शुच शोके। ११९ बुक्क भषणे । १२० कख हसने । १८४ कुच शब्दे तारे । १८५ कुन्च १८६ १२१ ओख १२२ राख १२३ लाख १२४ क्रुन्च कौटिल्याल्पीभावयोः । १८७ लुन्च

Loading...

Page Navigation
1 ... 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737