Book Title: Paniniyasutra Pathasya
Author(s): Siddheshwar Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir

View full book text
Previous | Next

Page 710
________________ (गणपाठः)७०१ , ८ कर्णावर वृकवा १९४ राजदन्तादयः २, २, ३१. का), १९ आर्जुनायन, २० संप्रिय, २१ १राजदन्त, २ अग्रवणम्, ३ लिप्तवा- वैतिल, २५ वात्रक। आकृतिगण । इति दाक्षि २२ ऊर्णनाभ, २३ आप्रीत, २४ सितम्, ४ नग्नमुषितम्, ५ सिक्तसंसृष्टम् . ६ मृष्टलुश्चितम्, ७ अवक्लिन्नपक्वम्, ८ अर्पितोप्तम् ( अर्पितोतम् ), ९ उप्तगाढम्, १९६ रुदादयः ७, २, ७६; १० उलूखलमुसलम्, ११ तण्डुलकिण्वम्, १२ दृषदुपलम्, १३ आरग्वायनबन्धकी. ७, ३, ९८. १४ चित्ररथवालीकम् ( °बालीकम् का.), (धातुपाठे १०६७-१०७१ द्रष्टव्या ) १५ अवन्त्यश्मकम् ( आ° का.), १६ शूद्रार्यभ्, १७ स्नातकराजानौ, १८ विष्ध १९७ रुधादयः ३, १, ७८. क्सेनाजुनी, १९ अक्षिध्रुवम् २० दारगवम् (धातुपाठे १४३९-१४६३ द्रष्टव्याः ) २१ शब्दार्थों, २२ कामों (धर्माथी), २३ अर्थशब्दौ, २४ अर्थधमौं, २५ अर्थ- १९८ रेवत्यादयः ४, १, १४६. कामौ, २६ वैकारिमतम्, २७ गोजवाजन र रेवती, २ अश्वपाली, ३ मणिपाली. ( गाजवाजम्, गजवानम् का ), २८ गापा- ४ द्वारपाली, ५ वृकवञ्चिन् ६ वृकबन्धु, ७ लधानीपूलासम्, २९ पूलासककुरण्डम् - " वृकग्राह, ८ कर्णग्राह ९ दण्डग्राह, १० (पूलासकारण्डम्, ककरण्डम् का ), ३० ककुदाक्ष ११ चामरग्राह. १२ कुक्कटाक्ष । स्थूलासम् (स्थूलपूलासम् ), ३१ उशीर इति रेवत्यदिः। बीजम्, ३२ जिज्ञास्थि, ३३ सिञ्जाबस्थम् (सिजास्थम् का. ), ३४ चित्रा- १९९ रैवतिकादयः ४,३, १३१. स्वाती, ३५ भार्यापती, ३६ दंपती, ३७ जंपती, ३८ जायापती, ३९ पुत्रपती, ४०. । १ रैवतिक, २ स्वापिशि, ३ क्षमवृद्धि, 1४ गौरग्रीवि (गौरग्रीव), ५ औदमधि पुत्रपशू ( पशु का. ), ४१ केशश्मश्रु, (औदमयि का.), ६ औदवापि (औद( श्मश्रुकेशौ ), ४२ शिरोवीजम्, ४३ शिरो वाहि का ), ७ वैजवापि । इति रैवतिजानु, ४४ सर्पिर्मधुनी, ४५ मधुसर्पिषी, " कादिः । ४६ आद्यन्तौ, ४७ अन्तीदा, ४८ गुणवृद्धी, ४९ वृद्धिगुणौ । इति राजदन्तादिः। २०० लोमादयः ५, २, १००. १९५ राजन्यादयः ४,२, ५३. १ लोमन्, २ रोमन्, ३ बभ्र, ४ हरि, ५ १ राजन्य, २ आनृत* ३ बाभ्रव्य, ४ गिरि,६ कर्क, ७ कपि, ८ मुनि, ९ तरु। शालङ्कायन, ५ देवयात ( दैववातव, देव हात लामादिः। यान का ), ६ अब्रीड, ७ वरत्रा*, ८ २०१ लोहितादयः ३, १, १३. जालंधरायण, ९राजायन*, १० तेल, ११ आत्मकामय, १२ अम्बरीषपुत्र १३ १ लोहित, २ चरित*, ३ नील, ४ फेन, वसाति, १४ बैल्ववन, १५ शैलूष, १६५ मद्र, ६ हरित, ७ दास*, ८ मन्द, ९ उदुम्बर, १७ तीव्र, १८ बैल्वज (बैल्वल पीत । आकृतिगण । इति लोहितादिः। म), ३१

Loading...

Page Navigation
1 ... 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737