________________
(गणपाठः) ७०२
२०२ लोहितादयः ४,१,१८.
|६ बलाह', ७ स्थूल (स्थूण का.), ८
विदग्ध, ९ विजग्ध, १० विभग्न, ११ (गादिगणे २५-५९ द्रष्टव्याः)
निमग्न , १२ बाहु, १३ खदिर, १४ शर्करा, २०३ ल्वादयः ८, २, ४४.
१५ विनद्ध, १६ विरुद्ध, १७ मूल । इति
वराहादिः। (धातुपाठे १४८४-१४९१ द्रष्टव्याः )
२०८ वादयः ६, २, १३१. २०४ वंशादयः ५, १, ५०.
१ दिगादिषु (११६) वर्गादयस्त एव १ वंश, २ कुटज, ३ बल्वज, ४ मूल, ५ कृतयदन्ता वग्योदयः। इति वग्योदिः। स्थूणा (स्थूण ), ६ अक्ष,७ अश्मन्, ८ अश्व, ९ श्लक्ष्ण',१० इक्षु, ११ खट्टा । इति
२०९ वसन्तादयः ४, २, ६३. वंशादि।
१ वसन्त, २ ग्रीष्म', ३ वर्षा, ४ शरद २०५ वनस्पत्यादयः ६, २, १४०. (शरद ), ५ हेमन्त, ६ शिशिर, ७ प्रथम,
८ गुण, ९ चरम, १० अनुगुण, ११ । १ वनस्पतिः, २ बृहस्पतिः,३ शचीपतिः ४ तनूनपात्, ५ नराशंसः, ६ शुनःशेपः
" अथर्वन्, १२ आथर्वण', १३ अपर्वन् । इति (शेफ ),७ शण्डामौं, ८ तृष्णावरूत्री, वसन्तादिः। ९ लम्बाविश्ववयसौ (बम्बा' का,), १० २१० वाकिनादयः ४, १, १५८. मर्मृत्युः । इति वनस्पत्यादिः।
१ वाकिन, २ गौधेर (गारेध का.), ३ २०६ वरणादयः ४, २, ८२. कार्कष (कार्कट्य का ), ४ काक, ५ लङ्का, १ वरणा ( बरण का ), २ शृङ्गी, ३ ६ चर्मिवर्मिणोर्नलोपश्च । इति वाकिशाल्मलि, ४ शुण्डी , ५ शयाण्डी', ६ नादिः । पर्णी, ७ ताम्रपर्णी, ८ गोद ( पूर्वो गोदौ, पूर्वेण गोदौ, अपरेण गोदौ का ), ९
२११ विनयादयः ५, ४, ३४. आलिङ्ग्यायन, १० जानपदी ( जालपदी १ विनय, २ समय, ३ उपायो (उपाजालपद का.), ११ जम्बू', १२ पुष्कर', याद् का.) ह्रस्वत्वं च (औपयिक), ४ १३ चम्पा, १४ पम्पा, १५ वल्गु*, १६ संप्रति , ५ संगति, ६ कथंचित्, ७ अकउज्जयनी ( उज्जयिनी का ), १७ गया, स्मात्, ८ समाचार, ९ उपचार, १० १८ मथुरा, १९ तक्षशिला, २० उरसा समयाचार ( समाय), ११ व्यवहार, १२ (उरशा का.), २१ गोमती*, २२ वलभी*, संप्रदान, १३ समुत्कर्ष, १४ समूह, १५ २३ कटकबदरी (कन्दुक ), २४ शिरीषाः, विशेष, १६ अत्यय, १७ आस्थि, १८ कण्ड। २५ काञ्ची, २६ सदाण्वी, २७ वणिकि इति विनयादिः। २८ वाणिक । आकृतिगणः । इति वराणादिः।
२०७ वराहादयः ४, २.८०. २१२ विमुक्तादयः ५, २,६१. १ वराह, २ पलाश (पलाशा), ३ १ विमुक्त, २ देवासुर, ३ रक्षोऽसुर, ४ शिरीष (शेरिष), ४ पिनद्ध, ५ निबद्ध, उपसद्, ५ सुवर्ण (सुपर्ण का.), ६ परि