Book Title: Paniniyasutra Pathasya
Author(s): Siddheshwar Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir
View full book text
________________
(धातुपाठः ) ६५२
३०३ शिट ३०४ षिट अनादरे । ३०५ तूट्ट इत्येके ॥ ३५२ हुड ३५३ हूड ३५४ जट ३०६ झट सघाते। ३०७ भट भृतौ । होड गतौ । ३५५ रोड अनादरे। ३५६ ३०८ तट उच्छ्राये । ३०९ खट काङ्क्षा- रोड ३५७ लोट्ट उन्मादे । ३५८ अड याम् । ३१० णट नृतौ । ३११ पिट उद्यमे । ३५९ लड विलासे ॥ लल इत्येके॥ शब्दसघातयोः । ३१२ हट दीप्तौ । ३१३ ३६० कड मदे ॥ कडि इत्येके ॥ ३६१ पट अवयवे । ३१४ लुट विलोडने ॥ गडि वदनैकदेशे ॥ शौटादय उदात्ता उदा
॥ ३१५ चिट परप्रेष्ये । त्तेतः परस्मैभाषाः ॥ ३६२ तिपृ ३६३ तेपू ३१६ बिट शब्दे । ३१७ विट आक्रोशे ॥ ३६४ ष्टिपू ३६५ ष्टेपृ क्षरणार्थाः ॥ तेष हिट इत्येके ॥ ३१८ इट ३१९ किट ३२० कम्पने च ॥ ३६६ ग्लेपृ दैन्ये । ३६७ कटी गती । ३२१ मडि भूषायाम् । ३२२ टुवेपृ कम्पने । ३६८ केपृ ३६९ गेप कुडि वैकल्ये । ३२३ मुड ३२४ पुड मर्दने। ३७० ग्लेपृ च । ३७१ मेप ३७२ रेप ३२५ चुडि अल्पीभावे। ३२६ मुडि खण्डने। ३७३ लेप गतौ ॥ ३७४ पूप् लजायाम् । पुडि चेत्येके ॥ ३२७ रुटि ३२८ लुटि ३७५ कपि चलने । ३७६ रबि ३७७ लबि स्तये ॥ रुठि लुठि इत्येके ॥ रुडि लुडि इत्य-|३७८ अबि शब्दे । ३७९ लबि अवस्त्रसने परे॥३२९ स्फुटिर् विशरणे ॥ स्फुटि इत्यपि च । ३८० कबृ वर्णे । ३८१ क्लोबृ अधाष्टर्ये । केचित् ॥ ३३० पठ व्यक्ताया वाचि । ३३१ ३८२ क्षीबृ मदे । ३८३ शीभृ कत्थने । वट स्थौल्ये। ३३२ मठ मदनिवासयोः। ३३३ ३८४ चीभृ च । ३८५ रेभृ शब्दे ॥ कठ कृच्छ्रजीवने । ३३४ रट परिभाषणे ॥ अभिरभी क्वचित्पठ्यते ॥३८६ ष्टभि ३८७ रठ इत्येके ॥ ३३५ हठ प्लुतिशठत्वयोः ॥ स्कभि प्रतिबन्धे । ३८८ जभि ३८९ जुभि बलात्कार इत्यन्ये ॥ ३३६ रुठ ३३७ लुठ गात्रविनामे । ३९० शल्भ कत्थने । ३९१ ३३८ उठ उपघाते । ऊठ इत्येके॥ ३३९ वल्भ भोजने । ३९२ गल्भ धाष्टर्थे । ३९३ पिठ: ।। नये । ३४० शठ कैतवे श्रन्भु प्रमादे ॥ दन्त्यादिश्च ॥ ३९४ ष्टुभु च । ३४१ शुठ प्रतिघाते ॥ शुठि इति स्तम्भे ॥ तिप्यादय उदात्ता अनुदात्तेत स्वामी । ३४२ कुठि च । ३४३ लुठि आत्मनेभाषाः । तिपिस्त्वनुदात्तः ॥ ३९५ आलस्ये प्रतिघाते च । ३४४ शुठि शोषणे गुप् रक्षणे । ३९६ धूप संतापे । ३९७ ३४५ रुठि ३४६ लुठि गतौ । ३४७ चुड्ड जप ३९८ जल्प व्यक्तायां वाचि । जप भावकरणे । ३४८ अड्ड अभियोगे । ३४९ मानसे च । ३९९ चप सान्त्वने। ४०० कड्ड कार्कश्ये ॥ चुड्डादयस्त्रयो दोपधाः ॥ षप समवाये। ४०१ रप ४०२ लप व्यक्तायां ३५० क्रीड विहारे । ३५१ तुड़ तोडने ॥ वाचि । ४०३ चुप मन्दायां गतौ । ४०४

Page Navigation
1 ... 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737