Book Title: Paniniyasutra Pathasya
Author(s): Siddheshwar Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir
View full book text
________________
(धातुपाठः) ६५७
८३८ णल गन्धे ॥ बन्धन इत्येके ।। ८३९ वेणा - : मनगदित्रग्रहणेषु ॥ पल गतौ । ८४० बल प्राणने धान्यावरोधने नान्तोऽप्ययम् ॥ ८७८ खनु अवदारणे । च। ८४१ पुल महत्त्वे । ८४२ कुल सस्त्याने ८७९ ची आदानसंबरपायो.। ८८० चाय बन्धुपु च । ८४३ शल ८४४ हुल ८४५ पूजानिनननयो.। ८८१ व्यय गतौ। ८८२ पत्ल गतौ । ८४६ कथे निप्पाके । ८४७- दाश दाने । ८८३ भेष भये॥ गतावित्येके । पथे गतौ । ८४८ मथे विलोडने । ८४९ ८८४ भ्रष ८८५ भ्लेषु गतौ । ८८६ अस टुवम् उद्दिरणे । ८५० भ्रमु चलने । ८५१ गतिदीप्त्यादानेषु ।। अष इत्येके ॥ ८८७ स्पेश क्षर संचलने ॥ स्यमादय उदात्ता उदात्तेतः बाधनस्पर्शनयोः। ८८८ लष कान्तौ । ८८९ परस्मैभाषाः।। ८५२ षह मर्षणे ।। उदात्तोऽ- चष भक्षणे । ८९० छष हिसायाम् । ८९१ नुदात्तेदात्मनेभाषः ॥ ८५३ रमु क्रीडायाम्। झष आदानसवरणयोः । ८९२ भ्रक्ष ८९३ अनुदात्तः उदात्तेदात्मनेमाप. ॥ ८५४ षट् लक्ष अदने । ८९४ दास दाने । ८९५ विशरणगल्यवसादनेषु । ८५५ शब्द शातने । माढे माने । ८९६ गुहू संवरणे ॥ हिक्का
८५६ क्रुश आह्वाने रोदने च ॥ पदादय- दय उदात्ताः खरितेत उभयतोनाषा. ॥ स्त्रयोऽनुदात्ता उदात्तेतः परस्मैभाषाः।। ८५७ ८९७श्रिञ् सेवायाम् ॥ उदात्त उभयतोभाषः॥ कुच · संपर्चनकौटिन्यप्रतिष्टम्भविलेखनेषु । ८९८ भृञ् भरणे । ८९९ हृञ् हरणे । ८५८ बुध अवगमने । ८५९ रुहं बीज- ९०० धृञ् धारणे । ९०१ णी प्रापणे ।। जन्मनि प्रादुर्भावे च । ८६० कस गतौ ॥ भृञादयश्चत्वारोऽनुदात्ता उभयतोभाषाः ।। वृत् ॥ कुचादय उदात्ता उदात्तेतः परस्मै- ९०२ धेटू पाने । ९०३ ग्लै ९०४ म्ल भाषाः । रुहिस्त्वनुदात्तः ॥ ८६१-हिक हर्षक्षये । ९०५ चै न्यक्करणे। ९०६ ट्रै अव्यक्ते शब्दे । ८६२ अन्च गती याचने स्वमे । ९०७ धै तृप्तौ । ९०८ ध्यै चिन्ताच ॥ अच इत्येके । अचि इत्यपरे ।। ८६३ याम् । ९०९ रै शब्दे । ९१० स्त्यै ९११ टुयाच याञायाम् । ८६४ रेट परिभाषणे। ष्ठयै शब्दसंघातयोः । ९१२ खै खदने । ८६५ चते ८६६ चदे याचने । ८६७ प्रोथ ९१३ : ९१४ जै९१५ पै क्षये । ९१६ पर्याप्तौ । ८६८ मिदृ ८६९ मेह मेधाहिंस- कै ९१७ गै शब्दे । ९१८ शै ९१९ श्रे नयोः ॥ थान्ताविमाविति खामी । धान्ता- पाके । ९२० पै ९२१ ओवै शोषणे । विति न्यासः ॥ ८७० मेध संगमे च । ८७१ ९२२ ष्टै वेष्टने । ९२३ प्ण वेष्टने ॥ शोभायां णिड ८७२ णेद कुत्सासनिकर्षयोः । ८७३ चेत्येके ।। ९२४ दैप् शोधने । ९२५ पा शुधु ८७४ मृधु उन्दने । ८७५ बुधिर पाने । ९२६ घा गन्वोपादाने । ९२७ ध्मा बोधने । ८७६ उवुन्दिर निशामने । ८७७ शब्दाग्निसयोगयोः । ९२८ ष्ठा गतिनिवृत्तौ ।

Page Navigation
1 ... 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737