Book Title: Paniniyasutra Pathasya
Author(s): Siddheshwar Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir
View full book text
________________
( धातुपाठः ) ६६०
ढुङ् अपनयने ॥ अनुदात्ता आत्मनेभाषाः ॥ ११०७ दिवु क्रीडाविजिगीषाव्यवइति लुग्विकरणा अदादयः ॥ २॥ हारद्युतिस्तुतिमोदमदस्वामकान्तिगतिषु ।
१०८३ हु दानादानयोः ॥ आदाने ११०८ षिवु तन्तुसंताने । ११०९ त्रिव चेत्येके ॥ १०८४ त्रिभी भये । १०८५
गतिशोषणयोः । १११० ष्ठिवु निरसने । ही लज्जायाम् ॥ जुहोत्यादयोऽनुदात्ताः परस्मै- ११११ ष्णुसु अदने ॥ आदान इत्येके। भाषाः ॥ १०८६ पृ पालनपूरणयोः ॥ अदर्शन इत्यपरे ॥ १११२ ष्णसु निरसने। इत्येके ॥ उदात्तः परस्मैभाषः ॥ १०८७ १११
|१११३ तमु हरणदीप्त्योः । १११४ व्युष डुभृञ् चारगोषणयो । अनुदात्त उभयतो- दाह । १११५ प्लुष च । १११६ नृती भाषः॥१०८८.माड़ माने शब्दे च । । १११७ त्रसी उद्वेगे। १११८ -१०८९ ओहाड् गतौ ॥ अनुदात्तावात्मने- कुथ पूतीभावे । १११९ पुथ हिंसा पदिनौ ॥ १०९० ओहाक त्यागे ॥ अनु- ११२० गुध परिवेष्टने । ११२१ क्षिप दात्तः परस्मैपदी ॥ १०९१ डुदाञ दाने॥ प्रेरणे ११२२ पुष्प विकसने । ११२३ तिम १०९२ डुधाञ् धारणपोषणयोः ॥ दान ११२४ टिम ११२५ ष्टीम आर्दीभावे । इत्यप्येके ॥ अनुदानातु नयनोमानौ॥ १०९३ ११२६ ब्रीड चोदने लज्जायां च। ११२७ णिजिर् शौचपोषणयो । १०९४ विजिर् इष गतौ । ११२८ षह ११२९ षुह चक्यर्थे । पृथग्भावे । १०९५ विष्ल व्याप्तौ ॥ णिजि- ११३० जूप् ११३१ पृष् वयोहानौ ॥ रादयोऽनुदात्ताः स्वरितेत गे." ॥ दिवादय उदात्ता उदात्तेतः परस्मैभाषाः । १०९६ घृ क्षरणदीप्त्योः । १०९७
ह
त्त॥ ११३२ घूड् प्राणिप्रसवे। प्रसह्यकरणे । १०९८ ऋ १०९९ सृ गतौ॥ ११३३ दूड् परितापे । उदात्तावात्मनेभाषौ । घृप्रभृतयोऽनुदात्ताः परम पा ॥ ११०० ११३४ दीङ क्षये । १२३५ डाड् विहाभस भर्सनदी-यो । उदात्त उदात्तेत् परस्मै- यसा गतौ । ११३६ धीड् आधारे । ११३७ पदी ॥ ११०१ कि ज्ञाने ॥ अनुदात्तः मीड् हिसायाम् । ११३८ रीड् श्रवणे । परस्मैपदी ॥ ११०२ तुर त्वरणे । ११०३ ११३९ लीड् श्लेषणे । ११४० ब्रोड् वृणोधिष शब्दे । ११०४ धन धान्ये । ११०५ त्यर्थे ॥ वृत् । स्वादय ओदितः ॥ ११४१ जन जनने ॥ तुरादय उदात्ता उदात्तेतः पीड् पाने । ११४२ माड् माने । ११४३ परस्मैगापा ॥ ११०६ गा स्तुतौ ॥ अनुदात्तः ईड् गतौ । ११४४ प्रीड् प्रीतौ ॥ दीडादय परस्मैभाषः । घृप्रभृतय एकादश च्छन्दसि । आत्मनेपदिनोऽनुदात्ताः । डीड तूदात्तः ॥ इयर्ति भाषा नामगि ॥ इति श्लुविकरणा जुहो- ११४५ शो तनूकरणे । ११४६ छो छेदने। त्यादयः ॥३॥
|११४७ षो अन्तकणि । ११४८ दो अव

Page Navigation
1 ... 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737