Book Title: Paniniyasutra Pathasya
Author(s): Siddheshwar Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir

View full book text
Previous | Next

Page 676
________________ (धातुपाठः) ६६६ अपवारणे ॥ लज इत्येके ॥ १५४५ पीड | वटि विभाजने ॥ वडि इति केचित् । १५८८ अवगाहने । १५४६ नट अवस्यन्दने । मडि भूषायां हर्षे च । १५८९ भडि कल्याणे। १५४७ श्रथ प्रयत्ने ॥ प्रस्थान इत्येके ॥ १५९० छर्द वमने ।१५९१ पुस्त १५९२ १५४८ बध संयमने ॥बन्ध इति चान्द्रा'। बुस्त आदरानादरयोः । १५९३ चुद संचो१५४९ पृ पूरणे । १५५० ऊर्ज बल- | दने । १५९४ नक्क १५९५ धक्क नाशने। प्राणनयोः । १५५१ पक्ष परिग्रहे । १५५२ १५९६ चक्क १५९७ चुक्क व्यथने। १५९८ वर्ण १५५३ चूर्ण प्रेरणे ।। वर्ण वर्णन इत्यके। क्षल शौचकर्मणि । १५९९ तल प्रतिष्ठा१५५४ प्रथ प्रख्याने । १५५५ पृथ प्रक्षेपे। याम् । १६०० तुल उन्माने । १६०१ दुल पथ इत्येके ॥ १५५६ बम्ब संबन्धने । उत्क्षेपे । १६०२ पुल महत्त्वे । १६०३ १५५७ शम्ब च ॥ साम्ब इत्येके ॥१५५८ चुल समुच्छाये । १६०४ मूल रोहणे । भक्ष अदने । १५५९ कुट्ट छेदनभर्त्सनयोः॥ १६०५ कल १६०६ विल क्षेपे । १६०७ पूरण इत्येके ॥ १५६० पुट्ट १५६१ चुट्ट | बिल भेदने । १६०८ तिल स्नेहने । १६०९ अल्पीभावे । १५६२ अट्ट १५६३ षुट्ट चल भृतौ । १६१० पाल रक्षणे। १६११ अनादरे । १५६४ लुण्ठ स्तेये । १५६५ लूप हिंसायाम् । १६१२ शुल्ब माने । १६१३ शठ १५६६ श्वठ असंस्कारगत्यो ॥ श्वठि शूर्प च । १६१४ चुट छेदने । १६१५ इत्येके ॥ १५६७ तुजि १५६८ पिजि मुट संचूर्णने । १६१६ पडि १६१७ पसि ...... ॥ तुज पिज इति नाशने । १६१८ वज मार्गसंस्कारगत्योः । केचित् । लजि लुजि इत्येके ॥ १५६९ पिस १६१९ शुल्क अतिस्पर्शने । १६२० चपि गतौ । १५७० षान्त्व सामप्रयोगे ॥ १५७१ गत्याम् । १६२१ क्षपि क्षान्त्याम् । १६२२ श्वल्क १५७२ वल्क परिभाषणे । १६७३ छजि कृच्छ्जीवने । १६२३ श्वर्त गत्याम् । ष्णिह स्नेहने ॥ स्फिट इत्येके ॥ १५७४ १६२४ श्रभ्र च। १६२५ ज्ञप ज्ञानज्ञापनस्मिट अनादरे। मिड इत्येके ॥ १५७५ मारणतोपणनिशाननिगामनेषु ।। मिच्चेत्येके॥ श्लिष श्लेषणे । १५७६ पथि गतौ ।१५७७ | १६२६ यम च परिवेषणे । १६२७ चह पिछ कुटने । १५७८ छदि संवरणे । परिकल्कने ॥ चप इत्येके ॥ १६२८ रह १५७९ श्रण दाने। १५८० तड आघाते। त्यागे च । १६२९ बल प्राणने । १६३० १५८१ खड १५८२ खडि १५८३ कडि चिञ् चयने ॥ नान्ये मितोऽहेतौ ॥ १६३१ भेदने । १५८४ कुडि रक्षणे । १५८५ गुडि घट्ट चलने । १६३२ मुस्त सघाते। १६३३ वेष्टने । रक्षण इत्येके । कुठि इत्यन्ये । गुठि खट्ट सवरणे । १६३४ षट्ट १६३५ स्फिट्ट इत्यपरे । १५८६ खुडि खण्डने । १५८७ १६३६ चुबि हिंसायाम् । १६३७ पुल

Loading...

Page Navigation
1 ... 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737