Book Title: Paniniyasutra Pathasya
Author(s): Siddheshwar Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir
View full book text
________________
(धातुपाठः) ६६७
संघाते ॥ पूर्ण इत्येके । पुण इत्यन्ये ॥ दसि दर्शनदशनयो ॥ दस इत्यप्येके ॥ १६३८ पुंस अभिवर्धने । १६३९ टकि १६७७ डप १६७८ डिप सघाते । १६७९ बन्धने । १६४० धूस कान्तिकरणे ॥ मूर्ध- तत्रि कुटुम्बबारणे । १६८० मत्रि गुप्तपरिन्यान्त इत्येके । तालव्यान्त इत्यन्ये ॥१६४१ भाषणे । १६८१ स्पश ग्रहणस लेपणयोः । कीट वर्णे । १६४२ चूर्ण संकोचने । १६८२ तर्ज १६८३ भर्त्स तर्जने ।१६८४ १६४३ पूज पूजायाम् । १६४४ अर्क वस्त १६८५ गन्ध अर्दने । १६८६ विष्क स्तवने ॥ तपन इत्येके ॥ १६४५ हिंसायाम् ॥ हिष्क इत्येके ॥ १६८७ निष्क शुठ आलस्ये । १६४६ शुठि शोषणे। परिमाणे। १६८८ लल ईप्सायाम् । १६८९ १६४७ जुड प्रेरणे । १६४८ गज १६४९ कण संकोचे । १६९० तूण पूरणे । १६९१ मार्ज शब्दार्थो । १६५० मर्च च । १६५१ भ्रूण आशाविशङ्कयोः। १६९२ शठ श्लाघाघृ प्रस्रवणे ॥ स्रावण इत्येके ॥ १६५२ याम् । १६९३ यक्ष पूजायाम् । १६९४ पचि विस्तारवचने। १६५३ तिज निशाने । स्यम वितर्के। १६९५ गूर उद्यमने । १६९६ १६५४ कृत संशब्दने । १६५५ वर्ध शम १६९७ लक्ष आलोचने । १६९८ छेदनपूरणयोः । १६५६ कुबि आच्छादने ॥ कुत्स अवक्षेपणे । १६९९ त्रुट छेदने ॥ कुट कुभि इत्येके ॥ १६५७ लुबि १६५८ तुबि इत्येके ॥ १७०० गल लवणे । १७०१ भल अदर्शने ॥ अर्दन इत्येके ॥ १६५९ हप आभण्डने । १७०२ कूट आप्रदाने ॥ अवसाव्यक्तायां वाचि ॥ क्लप इत्येके ॥ १६६० दन इत्येके॥१७०३ कुट्ट प्रतापने। १७०४ चुटि छेदने । १६६१ इल प्रेरणे। १६६२ वन्चु प्रलम्भने । १७०५ वृष शक्तिबन्धने । म्रक्ष म्लेच्छने । १६६३ म्लेच्छ अव्यक्तायां १७०६ मद तृप्तियोगे। १७०७ दिवु परिवाचि ॥ १६६४ ब्रूस १६६५ बर्ह हिसा- कूजने । १७०८ गृ विज्ञाने । १७०९ विद याम् ॥ केचिदिह गर्ज गर्द शब्दे गर्ध अभि- चेतनख्यानविवासेषु । १७१० मान स्तम्भे। कालायाम् इति पठन्ति ॥ १६६६ गुर्द १७११ यु जुगुप्सायाम् । १७१२ कुस्म पूर्वनिकेतने । १६६७ जसि रक्षणे ॥ मोक्षण नाम्नो वा कुत्सितस्मयने ॥ इत्याकुस्मीयाः ॥ इति केचित् ॥ १६६८ ईड स्तुतौ । १६६९ १७१३ चर्च अध्ययने । १७१४ बुक जसु हिंसायाम् । १६७० पिडि संघाते । भाषणे । १७१५ शब्द उपसर्गादाविष्कारे १६७१ रुष रोषे ॥ रुट इत्येके ।। १६७२ च ॥ १७१६ कण निमलिने । १७१७ डिप क्षेपे । १६७३ ष्टुप समुच्छाये ॥ जभि नाशने । १७१८ षूद क्षरणे। १७१९ आकुस्मादात्मनेपदिनः ॥ १६७४ चित जसु ताडने। १७२० पश बन्धने । १७२१ संचेतने । १६७५ दाश दंशने । १६७६ अम रोगे। १७२२ चट १७२३ स्फूट

Page Navigation
1 ... 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737