________________
१६ जैत्र , १७ आनक (आकन का), १८ अविमनकामविद्धाः, १६ बाभ्रवशालड्डाअलुश, १९ शल, २० रिथरा । इति कर्णादिः। यना , १७ बाभ्रवदानच्युताः, १८ कठका४३ कर्णादयः (२) ५, २, २४..
लापा, १९ कठकौथुमाः, २० कोशमलौ
काक्षाः, २१ स्त्रीकुमारम्, २२ मौदपैप्प१ कर्ण, २ अक्षि, ३ नख, ४ मुख, ५ लादाः, २३ वत्सजरन्त (°जरत् का), २४ फश, ६ पार, ७ गुल्फ, ८८, ९ शृङ्ग सौश्रुतपार्थवाः, २५ जरामृत्यू (भृत्यू का.), (भ्रभङ्ग। भ्र, शृङ्ग का.), १० दन्त, ११ ओष्ठ, २६ याज्चानुवाक्ये, २७ शुनकधात्रेयाः, २८ १२ पृष्ठ, १३ मख, १४ अशष्ठ । इति गर्गवत्साः । इति कातेकौजपादिः । कर्णादिः।
४७ काशादयः ४, २, ८०. ४४ कल्याण्यादयः ४, १, १२६० १ काश, २ पाश (वाश का), ३ अश्वत्थ,
१ कल्याणी, २ सुभगा, ३ दुर्भगा, ४ ४ पलाश, ५ पीयूक्षा (पीयूष का), ६ चरण, बन्धकी, ५ अनुदृष्टि, ६ अनुसृष्टि ( अनु- ७ वास, ८ नड, ९ वन, १० कर्दम, ११ मृति), ७ जरती, ८बलीवदी (बलीवर्दी का), कच्छूल , १२ कङ्कट, (कण्टक का) १३ ९ ज्येष्ठा, १० कनिष्ठा, ११ मध्यमा, १२ गुहा, १४ बिस (विश, विस का), १५ तृण, परस्त्री, इति कल्याण्यादि ।
| १६ कर्पूर, १७ बर्बर , १८ मधुर, १९ ग्रह ४५ कस्कादयः ८, ३, ४८. (राह का), २० कपित्थ , २१ जतु, २२
शीपाल, (सीपाल) २३ नर, २४ १ कस्कः, २ कौतस्कुतः, ३ भ्रातुष्पुत्रः, -
कण्टक । इति काशादिः।। ४ शुनस्कर्णः, ५ सद्यस्काल , ६ सद्यस्क्रीः ७ साद्यस्क्रः, ८ कांस्कान , ९ सर्पिष्कु
४८ काश्यादयः ४, २, ११६. ण्डिका, १० धनुष्कपालम् , ११ बर्हिष्पलम् १ काशि, २ चेदि ( वेदि, बैदी का ), ३ (बर्हिप्पूलम् का.), १२ यजुष्पात्रम् , १३ सांयाति , ४ संवाह, ५ अच्युत, ६ मोदमान अयस्कान्त.',१४ ममम - , १५ अय- (मोहमान का ), ७ शकुलाद, ८ हस्तिक', स्काण्ड, १६ मेदस्पिण्ड., १७ भास्कर', ९ कुनामन् (कुदामन्), १० हिरण्य, ११ १८ अहस्करः, आकृनिगण.। इति कस्कादिः। करण, १२ गोवासन (गोधाशन का), १३ ४६ कातकोजपादयः ६, २, ३७. भारगी, १४ अरिंदम, १५ अरित्र", १६
१ कार्तकौजपौ, २ सावर्णिमाण्डौ देवदत्त, १७ दशग्राम (दासग्राम का.),१८ (सावर्णिमाण्डकेयौ ), ३ अवन्त्यमकाः शीवावतान (सौधावतान का).१९ युवराज, (आ का), ४ पैलश्यापर्णेया , ५ कपिश्याप- २० उपराज, २१ देवराज, २२ मोदन", २३ र्णेयाः.६ शैतिकाक्षपाञ्चालेयाः, ७ कटुकवा- सिन्धुमित्र, २४ दासमित्र, २५ सुधामित्र', धूलेया. (कटुकवाचंलेयाः का.),८ शाकल- २६ सोममित्र, २७ छागमित्र, २८ सध शुनकाः (शाकलसणकाः का), ९ शाकल- मित्र (साधुमित्र), २९ अपदादिपूर्वपदान् शणकाः*,१०शणकबाभ्रवाः (सणक का.), (आपद्, ऊर्ध्व, तद्,) कालान ११ आर्चाभिमौगला १२ कुन्तिसुराष्ट्रा , संज्ञा, ३१ भौरिकि, ३२ भौलिनि, ३३ सर्व १३ चिन्तिसुराष्ट्राः, १४ तण्डवतण्डाः, १५ मित्र, ३४ साधुमित्र । इति काश्यादिः ।