Book Title: Paniniyasutra Pathasya
Author(s): Siddheshwar Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir

View full book text
Previous | Next

Page 687
________________ १६ जैत्र , १७ आनक (आकन का), १८ अविमनकामविद्धाः, १६ बाभ्रवशालड्डाअलुश, १९ शल, २० रिथरा । इति कर्णादिः। यना , १७ बाभ्रवदानच्युताः, १८ कठका४३ कर्णादयः (२) ५, २, २४.. लापा, १९ कठकौथुमाः, २० कोशमलौ काक्षाः, २१ स्त्रीकुमारम्, २२ मौदपैप्प१ कर्ण, २ अक्षि, ३ नख, ४ मुख, ५ लादाः, २३ वत्सजरन्त (°जरत् का), २४ फश, ६ पार, ७ गुल्फ, ८८, ९ शृङ्ग सौश्रुतपार्थवाः, २५ जरामृत्यू (भृत्यू का.), (भ्रभङ्ग। भ्र, शृङ्ग का.), १० दन्त, ११ ओष्ठ, २६ याज्चानुवाक्ये, २७ शुनकधात्रेयाः, २८ १२ पृष्ठ, १३ मख, १४ अशष्ठ । इति गर्गवत्साः । इति कातेकौजपादिः । कर्णादिः। ४७ काशादयः ४, २, ८०. ४४ कल्याण्यादयः ४, १, १२६० १ काश, २ पाश (वाश का), ३ अश्वत्थ, १ कल्याणी, २ सुभगा, ३ दुर्भगा, ४ ४ पलाश, ५ पीयूक्षा (पीयूष का), ६ चरण, बन्धकी, ५ अनुदृष्टि, ६ अनुसृष्टि ( अनु- ७ वास, ८ नड, ९ वन, १० कर्दम, ११ मृति), ७ जरती, ८बलीवदी (बलीवर्दी का), कच्छूल , १२ कङ्कट, (कण्टक का) १३ ९ ज्येष्ठा, १० कनिष्ठा, ११ मध्यमा, १२ गुहा, १४ बिस (विश, विस का), १५ तृण, परस्त्री, इति कल्याण्यादि । | १६ कर्पूर, १७ बर्बर , १८ मधुर, १९ ग्रह ४५ कस्कादयः ८, ३, ४८. (राह का), २० कपित्थ , २१ जतु, २२ शीपाल, (सीपाल) २३ नर, २४ १ कस्कः, २ कौतस्कुतः, ३ भ्रातुष्पुत्रः, - कण्टक । इति काशादिः।। ४ शुनस्कर्णः, ५ सद्यस्काल , ६ सद्यस्क्रीः ७ साद्यस्क्रः, ८ कांस्कान , ९ सर्पिष्कु ४८ काश्यादयः ४, २, ११६. ण्डिका, १० धनुष्कपालम् , ११ बर्हिष्पलम् १ काशि, २ चेदि ( वेदि, बैदी का ), ३ (बर्हिप्पूलम् का.), १२ यजुष्पात्रम् , १३ सांयाति , ४ संवाह, ५ अच्युत, ६ मोदमान अयस्कान्त.',१४ ममम - , १५ अय- (मोहमान का ), ७ शकुलाद, ८ हस्तिक', स्काण्ड, १६ मेदस्पिण्ड., १७ भास्कर', ९ कुनामन् (कुदामन्), १० हिरण्य, ११ १८ अहस्करः, आकृनिगण.। इति कस्कादिः। करण, १२ गोवासन (गोधाशन का), १३ ४६ कातकोजपादयः ६, २, ३७. भारगी, १४ अरिंदम, १५ अरित्र", १६ १ कार्तकौजपौ, २ सावर्णिमाण्डौ देवदत्त, १७ दशग्राम (दासग्राम का.),१८ (सावर्णिमाण्डकेयौ ), ३ अवन्त्यमकाः शीवावतान (सौधावतान का).१९ युवराज, (आ का), ४ पैलश्यापर्णेया , ५ कपिश्याप- २० उपराज, २१ देवराज, २२ मोदन", २३ र्णेयाः.६ शैतिकाक्षपाञ्चालेयाः, ७ कटुकवा- सिन्धुमित्र, २४ दासमित्र, २५ सुधामित्र', धूलेया. (कटुकवाचंलेयाः का.),८ शाकल- २६ सोममित्र, २७ छागमित्र, २८ सध शुनकाः (शाकलसणकाः का), ९ शाकल- मित्र (साधुमित्र), २९ अपदादिपूर्वपदान् शणकाः*,१०शणकबाभ्रवाः (सणक का.), (आपद्, ऊर्ध्व, तद्,) कालान ११ आर्चाभिमौगला १२ कुन्तिसुराष्ट्रा , संज्ञा, ३१ भौरिकि, ३२ भौलिनि, ३३ सर्व १३ चिन्तिसुराष्ट्राः, १४ तण्डवतण्डाः, १५ मित्र, ३४ साधुमित्र । इति काश्यादिः ।

Loading...

Page Navigation
1 ... 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737