Book Title: Paniniyasutra Pathasya
Author(s): Siddheshwar Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir

View full book text
Previous | Next

Page 680
________________ (धातुपाठः ) ६७० 'तत्करोति तदाचष्टे'' तेनातिकामति' । १९२८ अङ्क पदे लक्षणे च । १९२९ 'धातुरूपं च'। 'आख्यानात्कृतस्तदाचष्टेकल्लु. अङ्ग च । १९३० सुख १९३१ दुःख तिः प्रकृतिवञ्च कारकम्' | ' । १९३२ रस आस्वादनस्नेह(वार्तिक ३.१.२६.६) 'कर्तृकरणाद्धात्वर्थे । नयो। १९३३ व्यय वित्तसमुत्सर्गे। १९३४ १९१७ वल्क दर्शने । १९१८ चित्र रूप । १९३५ छेद द्वैधीचित्रीकरणे ॥ कदाचिदर्शने ॥ १९१९ करणे । १९३६ छद अपवारणे । १९३७ अस समाघाते । १९२० वट विभाजने । लाभ प्रेरणे । १९३८ व्रण गात्रविचूर्णने । १९२१ लज प्रकाशने ॥ वटि लजि इत्येके १९३९ वर्ण जाति विरकार मचन्॥ १९२२ मिश्र सपर्के । १९२३ सग्राम बहुलमेतन्निदर्शनम् ॥ १९४० पर्ण हारतयुद्धे ॥ अनुदात्तेत् ॥ १९२४ स्तोम श्लाघा | भावे । १९४१ विष्क दर्शने । १९४२ क्षप प्रेरण १९४३ वस निवासे । १९४४ याम् । १९२५ छिद्र कर्णभेदने ॥ करण- तत्थ आवरणे ॥ णिडङ्गान्निरसने । श्वेताश्वाभेदन इत्येके । कर्ण इति धात्वन्तरमित्यपरे॥ श्वतरगालोडिताबरकाणामश्वतरेतकलोपश्च । १९२६ अन्ध दृष्टयुपघाते ॥ उपसहार पुच्छादिषु च इत्येव सिद्धम् ॥ इत्यन्ये ॥ १९२७ दण्ड द :निपातने । इति स्वार्थणिजन्ताश्चुरादयः ॥ १०॥ इति नि. नवनि धातुपाठः समाप्तः । गणपाठः॥ १. अंश्वादयः ६, २, १९३. ३जधाप्रहृत (प्रहूत का.), ४जयाप्रहत*, ५ पादस्वेदन, ६ कण्टकमर्दन, ७ गतानु१ अंशु, २ जन, ३ राजन् , ४ उद, ५ गत*, ८ गतागत, ९ यातोपयात, १० अनुखेटक (रोटक का ),६ आंजर, ७ आद्रो, ८ गत । मानयताटि। श्रवण, ९ कृत्तिका, १० अर्ध, ११ पुर ३. अङ्गल्यादयः ५, ३, १०८. (आर्धपुर, 'पुरः) इत्यश्वादिः।। | १ अङ्गुलि (अङ्गुली), २ भरुज, ३ बभ्रु, २. अक्षवृतादयः४,४, १९. वल्ग, ५मण्डर, ६ मण्डल, ७शष्कुली १ अक्षयूत, २ जानुप्रहृत (प्रहूत का), (शष्कुल का ), ८ हरि, ९ कपि, ११

Loading...

Page Navigation
1 ... 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737