Book Title: Paniniyasutra Pathasya
Author(s): Siddheshwar Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir

View full book text
Previous | Next

Page 679
________________ (धातुपाठः ) ६६९ कर्मणि । १८३४ छद अपवारणे ॥ खरि- यान्त इत्येके । खोट इत्यन्ये । १८७६ क्षोट तेत् ॥ १८३५ जुष परितर्कणे ।। परितर्पण क्षेपे । १८७७ गोम उपलेपने । १८७८ इत्यन्ये ॥ १८३६ धूञ् कम्पने । १८३७ कुमार क्रीडायाम् । १८७९ शील उपधारणे। प्रीञ् तर्पणे । १८३८ श्रन्थ १८३९ ग्रन्थ १८८० साम सान्बप्रयोगे । १८८१ वेल संदर्भे । १८४० आप्ल लम्भने ॥ स्वरिते- कालोपदेशे । काल इति पृथग्धातुरित्येके ।। दयमित्येके ॥ १८४१ तनु श्रद्धोपकरणयोः।।। १८८२ पल्यूल लवनपवनयोः। १८८३ उपसर्गाच्च दैर्ये ॥चन श्रद्धोपहननयोरिन्के॥ वात सुखसेवनयोः ॥ गति सुखसेवनयोरि१८४२ वद संदेशवचने॥ स्वरितत् । अनु- त्येके ॥ १८८४ गवेष मार्गणे । १८८५ दात्तेदित्येके ॥ १८४३ वच परिभाषणे । वास उपसेवायाम् । १८८६ निवास आच्छा. १८४४ मान पूजायाम् । १८४५ भू प्राप्ता- दने । १८८७ भाज पृथक्कर्मणि । १८८८ वात्मनेपदी ॥ १८४६ गई बिनिन्दने । सभाज प्रीतिदर्शनयोः।। प्रीतिसेवनयोरिन्येले ॥ १८४७ मार्ग अन्वेषणे। १८४८ कठि १८८९ ऊन परिहाणे । १८९० ध्वन शाके । १८४९ मृजू शौचालंकारयोः । शब्दे । १८९१ कूट परितापे । परिदाह १८५० मृष तितिक्षायाम् ॥ स्वरितेत् ॥ इत्यन्ये ।। १८९२ सङ्केत १८९३ ग्राम १८५१ धृष प्रसहने ॥ इत्याधृषीयाः ॥ १८९४ कुण १८९५ गुण चामन्त्रणे । अथादन्ताः ॥ १८५२ कथ वाक्यप्रबन्धे । १८९६ केत श्रावणे निमन्त्रणे च । १८९७ १८५३ वर ईप्सायाम् । १८५४ गण कुण संकोचनेऽपि । १८९८ स्तेन चौर्य । संख्याने । १८५५ शठ १८५६ श्वठ आगर्वादात्मनेपदिनः ॥ १८९९ पद गतौ । सम्यगवभाषणे । १८५७ पट १८५८ वट १९०० गृह ग्रहणे । १९०१ मृग अन्वेग्रन्थे । १८५९ रह त्यागे । १८६० स्तन षणे । १९०२ कुह विस्मापने । १९०३ १८६१ गदी देवशब्दे । १८६२ पत गतौ शूर १९०४ वीर विक्रान्तौ । १९०५ स्थूल वा ॥ वा अदन्त इत्येके ॥ १८६३ पष परिबृहणे । १९०६ अर्थ उपयाच्ञायाम् । अनुपसर्गात् । १८६४ स्वर आक्षेपे । १८६५ १९०७ सत्र संतानक्रियायाम् । १९०८ गर्व रच प्रतियत्ने । १८६६ कल गतौ संख्याने माने ॥ इत्यागीयाः ॥ १९०९ सूत्र वेष्टने । च । १८६७ चह परिकल्कने । १८६८ १९१० मूत्र प्रस्रवणे । १९११ रूक्ष पारुप्ये। मह पूजायाम् । १८६९ सार १८७० कृप १९१२ पार १९१३ तीर कर्मसमाप्तौ । १८७१ श्रथ दौर्बल्ये । १८७२ स्पृह १९१४ पुट ससर्गे । १९१५ धेक दर्शन ईप्सायाम् । १८७३ भाम क्रोधे । १८७४ इत्येके । १९१६ कत्र शैथिल्ये ॥ कर्त इत्यसूच पैशुन्ये । १८७५ खेट भक्षणे ॥ तृती- प्येके ॥ 'प्रतिपदिकाद्धान्वर्ये बहुलमिष्ठवच्च' ।

Loading...

Page Navigation
1 ... 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737