Book Title: Paniniyasutra Pathasya
Author(s): Siddheshwar Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir

View full book text
Previous | Next

Page 675
________________ (धातुपाठः)६६५ उदात्ताः स्वरितेत उभयतोभाषाः ॥ १४७१ १५०९ बन्ध बन्धने ॥ ज्यादयोऽनुदात्ता वनु याचने। १४७२ मनु अवबोधने । उदात्तेतःपरस्मैभाषाः॥ १५१० वृ संभक्तौ।। उदात्तावेनुदात्तेतावात्मनेभाषौ ॥ १४७३ 'उदात्त आत्मनेपदी ॥ १५११ श्रन्थ विमोडुकृञ् करणे ॥ अनुदात्त उभयतोभाषः ॥ चनप्रतिहर्षयोः । १५१२ मन्थ विलोडने । इत्युविकरणास्तनादयः ॥ ८॥ १५१३ श्रन्थ १५१४ ग्रन्थ सदर्भ। १५१५ १४७४ डुक्रीञ् द्रव्यविनिमये । १४७५ कुन्थ संश्लेषणे ॥ संक्लेश इत्येके ॥ कुथ इति प्रीत्र तर्पणे कान्तौ च । १४७६ श्री दुर्गः ॥ १५१६ मृद क्षोदे । १५१७ मृड पाके । १४७७ मीञ् हिंसायाम् । १४७८ च ॥ अयं सुखेऽपि ॥ १५१८ गुध रोषे । षिञ् बन्धने । १४७९ स्कुञ् आप्रवणे । १५१९ कुष निष्कर्षे । १५२० क्षुभ संच. १४८० युञ् बन्धने ॥ ज्यादयोऽनुदात्ता लने । १५२१ णभ १५२२ तुभ हिंसाउभयतोनापा ॥ १४८१ क्नूञ् शब्दे । याम् । १५२३ क्विशू विवाधने । १५२४ १४८२ दू हिंसायाम् । १४८३ पृञ् पवने। अश भोजने । १५२५ उध्रस उञ्छे । १५२६ १४८४ लुञ् छेदने । १४८५ स्तृञ् आच्छा- इष आभक्षिण्ये । १५२७ विष विप्रयोगे । दने । १४८६ कृञ् हिंसायाम् । १४८७ १५२८ पुष १५२९ प्लुष स्नेहनसेवनपूरवृञ् वरणे। १४८८ धूञ् कम्पने ॥ प्रभृतय णेषु । १५३० पुष पुष्टौ । १५३१ मुष उदात्ता उभयतोभाषाः ॥ १४८९ श हिंसा- स्तेये । १५३२ खच भूतप्रादुर्भाये ॥ याम् । १४९० पृ पालनपूरणयोः । १४९१ वान्तोऽयमित्येके ॥१५३३ हेट च ॥ श्रन्थावृ वरणे ॥ भरण इत्येके ॥ १४९२ भदय उदात्ता उदात्तेतो विषिवर्ज परस्मैभाषाः।। भर्सने । १४९३ म हिंसायाम् । १४९४ १५३४ ग्रह उपादाने ॥ उदात्तः स्वरितेदृ विदारणे । १४९५ ज्ञ वयोहानौ ॥ झ दुभयतोभाषः ॥ इति श्नाविकरणाः क्रयाइत्येके । धृ इत्यन्ये । १४९६ नु नये । दयः ॥ ९॥ १४९७ कृ हिंसायाम् । १४९८ ऋ गतौ। १५३५ चुर स्तेये । १५३६ चिति १४९९ गृ शब्दे ॥ शृणातिप्रभृतय उदात्ता स्मृत्याम् । १५३७ यत्रि संकोचे । १५३८ उदात्ततः परस्मैपदिनः ॥ १५०० ज्या स्फुडि परिहासे ॥ स्फुटि इत्यपि ॥ १५३९ वयोहानौ। १५०१ री गतिरेषणयोः। १५०२ लक्ष दर्शनाङ्कनयोः । १५४० कुद्रि अनृतली श्लेषणे । १५०३ व्ली वरणे । १५०४ भाषणे । १५४१ लड उपसेवायाम् । प्ली गतौ ॥ वृत् ॥ १५०५ वी वरणे । १५४२ मिदि स्नेहने । १५४३ ओलडि १५०६ भ्री भये ।। भर इत्येके ॥ १५०७ उत्क्षपणे ॥ ओकारो धात्ववयव इत्येके । न क्षीष् हिंसायाम् । १५०८ ज्ञा अवबोधने । इल्यपरे । उलडि इत्यन्ये ॥ १५४४ जल

Loading...

Page Navigation
1 ... 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737