Book Title: Paniniyasutra Pathasya
Author(s): Siddheshwar Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir

View full book text
Previous | Next

Page 673
________________ ( धातुपाठ. ) १६९ खण्डने ॥ श्यतिप्रभृतयोऽनुदात्ताः परस्मै- ११८९ विदा गात्रप्रक्षरणे ॥ ११९० भाषाः ॥ ११४९ जनी प्रादुर्भावे । ११५० क्रुध क्रोधे । ११९१ क्षुध बुभुक्षायान् । दीपी दीप्तौ। ११५१ पूरी आप्यायने । ११९२ शुध शौचे। ११९३ पिधु सराद्धौ। ११५२ तूरी गतिन्वरणहिंसनयोः । ११५३ राधादयोऽनुदात्ता उदात्तेतः परस्मैभाषाः ।। धूरी ११५४ गूरी हिंसगयोः । ११५५ ११९४ रध हिसासराध्योः । ११९५ णश घुरी ११५६ जूरी हिंसावयोहान्णेः । ११५७ अदर्शने । ११९६ तृप प्रीणने । ११९७ शूरी हिंसास्तम्भनयो । ११५८ चूरी दाहे। इप हर्षमोहनयो। ११९८ दृह जिघां११५९ तप ऐश्वर्ये वा । ११६० वृतु वरणे। सायाम् । ११९९ मुह वैचित्ये । १२०० ११६१ क्लिश उपतापे । ११६२ काश ष्णुह उद्गिरणे । १२०१ णिह प्रीतौ ॥ दीप्तौ । ११६३ वा शब्दे ॥ जन्यादय वृत् । रधादय उदात्ता उदात्तेतः परस्मैभाषा.।। उदात्ता अनुदात्तेत आत्मने भाषाः । तपिस्त्व- १२०२ शमु उपशमे । १२०३ तमु कालानुदात्तः ॥ ११६४ मृष तितिक्षा- याम् । १२०४ दमु उपशमे । १२०५ याम् । ११६६ शुचिर् पूतीभावे । श्रम तपसि खेदे च । १२०६ भ्रम अनउदात्तौ स्वरितेतावुभयतोभाषौ ॥ ११६७ वस्थाने । १२०७ क्षमू सहने । १२०८ णह बन्धने । ११६८ रन्ज रागे । ११६९ क्लमु ग्लानौ । १२०९ मढी हर्षे ॥ वृत् ॥ रोऽनुदात्ताः स्वरि- १२१० असु क्षेपणे। १२११ यसु प्रयत्ने । ७० पद गतौ । १२१२ जसु मोक्षणे ।१२१३ तसु उपक्षये। १२ विद सत्ता- १२१४ दसु च । १२१५ वसु स्तम्भे । anामने । ११७४ १२१६ व्युष विभागे ॥ व्युस इत्यन्ये । युस अनोरुध कामे । इत्यपरे ॥ १२१७ प्लुष दाहे । १२१८ - अन इत्येके ॥ विस प्रेरणे । १२१९ कुस संश्लेषणे । ज्ञाने। ११७८ युज समाधो। १२२० वुस उत्सर्गे।। १२२१ मुस ज विसर्गे।११८० लिश अल्पी- खण्डने । १२२२ मसी परिणामे ॥ समी योऽनुदात्ता अनुदात्तेत आत्मने- इस्येके ॥ १२२३ लुठ विलोडने । १२२४ ८१ राधोऽकर्मकावृद्धावेव । उच समवाये।१२२५ भृशु १२२६ भ्रन्शु व्यध ताडने । ११८३ पुष पुष्टौ। अधःपतने । १२२७ वृश वरणे षोत्सग । ११८४ शुष शोषणे । ११८५ तुष प्रीतौ। कृश तनूकरणे । १२२९ . । इत्येके ॥ ११८६ दुष वैकृत्ये। ११८७ श्लिष आलि- याम् । १२३० हृष तुष्टौ ।। ङ्गने। ११८८ शक विभाषितो मर्षणे । १२३२ त मायाम दीर्घान्त इति १२६७ तिक १२५० स्तिषी उद च । १२६६५

Loading...

Page Navigation
1 ... 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737