Book Title: Paniniyasutra Pathasya
Author(s): Siddheshwar Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir

View full book text
Previous | Next

Page 670
________________ ( धातुपाठः ) ६५६ प्रतिघाते । ७५० शुभ दीप्तौ । ७५१ क्षुभ | ७९४ कण ७९५ रण गतौ । ७९६ चण सचलने । ७५२ णभ ७५३ तुभ हिसा- ७९७ शण ७९८ श्रण दाने च ॥ शण याम् । आद्योऽभावेऽपि । ७५४ स्रन्सु ७५५ गतावित्यन्ये ॥ ७९९ श्रथ ८०० श्लथ ध्वन्सु ७५६ भृन्सु अवस्रसने ॥ ध्वन्सु गतौ ८०१ क्रथ ८०२ क्लथ हिसार्थाः । ८०३ च । नन्शु इत्यपि केचित् ॥ ७५७ स्रन्भु वन च । वनु च नोच्यते । ८०४ ज्वल विश्वासे । ७५८ वृतु वर्तने । ७५९ वृधु दीप्तौ । ८०५ ह्वल ८०६ हल चलने । वृद्धौ । ७६० शृधु शब्दकुत्सायाम् । ७६१ ८०७ स्मृ आध्याने । ८०८ दृ भये । स्यन्दू प्रस्रवणे । ७६२ कृपू सामर्थ्य ॥८०९ नू नये । ८१० श्रा पाके । मारणद्युतादय उदात्ता अनुदात्तेत आत्मनेभाषाः ॥ नोपगनिशामनेपु ८११ ज्ञा । कम्पने ८१२ वृत् ।। ७६३ घट चेष्टायाम् । ७६४ व्यथ चलिः । ८१३ छदिर् ऊर्जने । जिह्वोन्मथने भयसचलनयोः । ७६५ प्रथ प्रख्याने। ७६६ ८१४ लडिः । ८१५ मदी हर्षग्लेपनयोः । प्रस विस्तारे । ७६७ म्रद मर्दने । ७६८ ८१६ ध्वन शब्दे । दलि-बलि-खलि रणिस्खद स्खदने । ७६९ क्षजि नि । ध्वनि पि-अपय वेति भोजः। ८१७ स्वन ७७० दक्ष गतिहिसनयो । ७७१ क्रप अवतंसने ॥ घटादयो मितः ॥ जनी-जषकृपायां गतौ च । ७७२ कदि ७७३ क्रदि नसु-रन्जो-ऽमन्ताश्च । ज्वल ह्वल-ह्मल नमा७७४ क्लदि वैक्लव्ये ॥ वैकल्य इत्येके । मनुपसर्गाद्वा । रटा-सा वनु-यनां च । न प्रयोऽदित इति नन्दी । इदित इति अनि-अमि चमाम् । ८१८ शमो दर्शने । स्वामी । कदि ऋदि इदितौ कद क्लद इति |८१९ यमोऽपरिवेषणे । ८२० स्खदिर् चानिदितौ इति मैत्रेयः ॥ ७७५ जित्वरा अवपरिभ्या च । ८२१ फण गतौ ॥ घटासभ्रमे ॥ घटादयः षितः । उदात्ता अनुदा- दयः फणान्ता मितः । वृत् । ज्वरादय उदात्ता त्तेत आत्मनेभाषाः ॥ ७७६ ज्वर रोगे। उदात्तेतः परस्मैभाषाः ।। ८२२ राज दीप्तौ ॥ ७७७ गड सेचने । ७७८ हेड वेष्टने । उदात्तः स्वरितेदुभयतोभाषः ॥ ८२३ टुभ्राज़ ७७९ वट ७८० भट परिभाषणे । ७८१ ८२४ टुभ्राश ८२५ टुम्ला” दीप्तौ ॥ णट नृत्तौ ॥ गतावित्यन्ये ॥ ७८२ ष्टक उदात्ता अनुदात्तेत आत्मनेभाषाः ॥ ८२६ प्रतिघाते । ७८३ चक तृप्तौ । ७८४ कखे स्यमु ८२७ स्वन ८२८ ध्वन शब्दे । ८२९ हसने । ७८५ रगे शङ्कायाम् । ७८६ लगे षम ८३० ष्टम अवैकल्प्ये ॥ वृत् ॥ ८३१ सङ्गे । ७८७ हगे ७८८ हगे ७८९ षगे ज्वल दीप्तौ । ८३२ चल कम्पने । ८३३ ७९० ष्टगे सवरणे । ७९१ कगे नोच्यते । जल घातने । ८३४ टल ८३५ टूल वैक्लव्ये। ७९२ अक ७९३ अग कुटिलायां गतौ ।। ८३६ स्थल स्थाने । ८३७ हल विलेखने ।

Loading...

Page Navigation
1 ... 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737