Book Title: Paniniyasutra Pathasya
Author(s): Siddheshwar Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir
View full book text
________________
(वातुपाठः) ६५५
६३४ महि वृद्धौ। ६३५ अहि गती । रुप ६९४ रिप हिसा.. । ६९५ भप ६३६ गर्ह ६३७ गल्ह कुत्तायाम् । ६३८ भर्सने । ६९६ उप दाहे । ६९७ जिधु बर्ह ६३९ बल्ह प्राधान्ये । ६४० वह ६९८ विषु ६९९ नियु सेचने । ७०० पुष ६४१ वल्ह परिभाषणहि सान्छादनेनु। ६४२ पुष्टौ ! ७०१ त्रिपु ७०२ लिपु ७०३ ग्रुषु प्लिह गतौ । ६४३ वेह ६४४ जेह ६४५ ७०४ प्लुयु दाहे ! ७०५ पृषु ७०६ वृषु बाहृ प्रयत्ने ॥ जेह गतावपि ।। ६४६ दाह ७०७ मृयु सेचने । न्यु सहने च । इतरौं निद्राक्षये ॥ निक्षेप इत्येके ॥ ६४७ काश किये ॥ ७०८ धूप संघर्षे । दीप्तौ । ६४८ ऊह वितर्के । ६४९ गाहू ७०९ पु अलीके । ७१० तुस ७११हस विलोडने । ६५० गृहू ग्रहणे । ६५१ ग्लह ७१२ ह्रस ७१३ रस शब्दे । ७१४ लस च । ६५२ घुषि , मिले। घष इति श्लेपगनीटनयोः ७१५ घट्ट अदने । ७१६ केचित् ॥ धुक्षादय उदात्ता अनुदात्तेत जर्ज ७१७ चर्च ७१८ झझ परिभाषणआन्मने नापा ॥ ६५३ घुषिर अविशब्दने । हिसातर्जनेषु । ७१९ पिस ७२० पेस ६५४ अक्ष व्याप्तौ । ६५५ तथु ६५६ त्वष गतो। ७२१ हसे हसने । ७२२ णिश तनूकरणे । ६५७ उक्ष सेचने । ६५८ रक्ष समावौ । ७२३ मिश ७२४ मश शब्दे पालने । ६५९ णिक्ष चुम्बने । ६६० तृक्ष रोषकृते च । ७२५ शव गतः। ७२६ शश ६६१ स्तृक्ष ६६२ णक्ष गतौ । ६६३ वक्ष प्लुतगतो । ७२७ शसु हिसायाम् । ७२८ रोषे ॥ संघात इत्येके । ६६४ मृक्ष संघाते। गसु स्तुतौ ॥ दुर्गतावित्येके । ७२९ चह म्रक्ष इत्येके ॥ ६६५ तक्ष त्वचने । ६६६ परिकल्कने । ७३० मह पूजायाम् । ७३१ सूक्ष आदरे । ६६७ काक्षि ६६८ वाक्षि रह त्यागे । ७३२ रहि गतौ। ७३३ दृह ६६९ माक्षि कासायाम् । ६७० द्राक्षि ७३४ दृहि ७३५ बह ७३६ वृहि वृद्धौ । ६७१ ध्राक्षि ६७२ ध्वाक्षि घोरवासिने च। वृहि शब्दे च । वृहिर चेन्येके।। ७३७ तुहिर् ६७३ चूष पाने । ६७४ तूप तुष्टौ । ६७५ ७३८ दुहिर् ७३९ उहिर अर्दने । ७४० पूष वृद्धौ । ६७६ मूप स्तेये । ६७७ लूष अर्ह पूजायाम् ।। घुषिरादय उदात्ता उदात्तेतः ६७८ रूष भूषायाम् । ६७९ शूष प्रसवे । परस्मैपापा. । घसिस्त्वनुदात्तः । ७४१ द्युत ६८० यूष हिसायाम् । ६८१ जूष च । दीप्त। । ७४२ श्विता वणे । ७४३ जिमिदा ६८२ भूष अलकारे । ६८३ ऊष रुजा- स्नेहने । ७४४ निविदा स्नेहनमोचनयोः॥ याम् । ६८४ ईप उञ्छे । ६८५ कष ६८६ मोहनोरिन्येके । निश्विदा चेत्येके । ७४५ खष ६८७ शिष ६८८ जष ६८९ झष रुच दीसावभिप्रीती च । ७४६ घुट परि६९० शष ६९१ वष ६९२ मष ६९३ वर्तने ७४७ रुट ७४८ लुट ७४९ लुठ

Page Navigation
1 ... 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737