________________
६ ४ १६
(अष्टाध्यायीमूत्रपाठः । सवार्तिकः) ६०८
३ न वा छन्नम्यग देभ्यरि दीर्घत्वदर्श-११ आत्त्वं बलोपालोपयो पशुषो न वाजान् नादियानवयन् ।
• चाखायितुम्। ४ सनि दीर्घ . .... . १२ सगानाथ्यवचनामिद्धम् । षेधः ।
१३ ----------.. : ल्यपि । ५ अनधिकार उक्तम् ।
१४ गटप्पागो। ननोनेनिभाषा ॥ १७॥
१५ प्राग्भादिति चेष्णुनामघोनाभूगुणेषूपसंक्रमश्च क्व्वि ॥१८॥
ख्यानम् । छोः शूडनुनासिके च ॥ १९॥ १६ आ भादिति नेप्रिन्या१ शूटत्वे किदधिकारश्चेच्छः षत्वम् । ' दीनां प्रतिषेधः । २ तुक्प्रसङ्गश्च ।
नान्नलोपः ॥ २३ ॥ ज्वरत्वरस्रिव्यविमवामुपधायाश्च ॥२०॥ अनिदितां हल उपधायाः क्ङिति ॥२४॥ राल्लोपः॥ २१॥
१ अनिदितां नलोपे लङ्गिकम्प्योरुपतापअसिद्धवदत्रा भात् ॥ २२ ॥
शरीरविकारयोरुपसंख्यानम् । १ असिद्धवचन उक्तम् ।
२ बुंहेरच्यनिटि । २ अत्रग्रहणं विषयार्थम् ।
३ रजेो मृगरमणे । ३ प्रयोजनं शैत्त्वं धित्वे ।
४ घिनुणि न... । ४ हिलोप उत्त्वे ।
५ रजकरजनरज सु कित्त्वात्सिद्धम् । ५-
अडाडियौ। दंशसञ्जस्वञ्जां शपि ॥ २५॥ ६ ग .हिलोपाल्लोपयोर्जभा- रजेश्च ॥ २६ ॥ वश्च ।
घनि च मावकरणयोः॥ २७ ॥ ७ संप्रसारणमवर्णलोपे।
स्यदो जवे ॥ २८॥ ८ रेभाव आल्लोपे।
अवोदैधौद्मप्रश्रथहिमश्रथाः ॥ २९ ॥ ९ सिद्धं क्लेसंप्रसारण निपौ। नाञ्चेः पूजायाम् ॥ ३०॥ १० वरिजाल दिवाच्च । क्त्वि स्कन्दिस्यन्दोः॥३१॥
१ प. पुस्तके नास्ति । २ प. पुस्तके इत परमधिकम् । निवृत्ते दिव ऊड्भवः । तदर्थ तपरः रुतः। । प. पुस्तके नास्ति। प. पस्तके इतः परमधिकम् । उत्त कृत्रः कथमोविनिवृत्तौ । णेरपि चेटि कथ विनिवृत्तिः । अबवतस्तव योगमिम स्यालुक्च चिणो नु कथ न तरस्य । भगवान्रुचारु तदर्थ तेन भवेदिटि विनिवृत्ति । म्योरपि ये च नथ बनाने । चिप्लुकि च कृित एव हि लुक्स्यात् । ५ प पुस्तके सत्रनारण । ६ प पुस्तके नास्ति । ७ प पुस्तके सुप्रप्तारण' । ८ प. पुस्तके घिनुणि च इति पाठः। ९ प. पुस्तके कित्त्वात्सिद्वामित्वस्य स्थाने उनसख्यानमिति पाठः।