________________
(प्राध्य ये,त्राट. । सवार्तिकः) ६३७
उदात्तस्वरितोयणः स्वरितो ऽनुदा- १ नलोपेऽन्तग्रहणं पदाधिकारस्य विशेषत्तस्य ॥ ४ ॥
णत्वात । १ यण्स्वरो यणादेशे स्वरितयण स्वरिता- २ अह्रो नलोपप्रतिषेधः । र्थम् ।
। ३ अन्द्रहणादिति चेत्सवुद्धयर्थ वचनम् । २ आश्र्यागिद्धत्वनिति चेदुदात्तात्म्वरिते न डिसंबुद्ध्योः ॥ ८ ॥ दोषः ।
१ न डिसवुध्योरनुत्तरपदे । एकादेश उदात्तेनोदात्तः ॥ ५॥ २ वा नपुंसकानाम् । स्वरितो वानुदात्ते पदादौ ॥६॥ ३ भत्वात्तु डौ प्रतिषेधानर्थक्यम् । १ एकादेशस्वरोऽन्तरङ्गः। मादुपधायाश्च मतोवों ऽयवादिभ्यः।९। २ जयवायायकादेशशतम्बरेकाननुदत्त- १ अनन्त्ययोरपि निष्ठानतुपोगदेगः । गर्वानुदारार्थन् ।
| २ नामते प्रतिषेधः। ३ संयोगान्तलोपो रोरुत्त्वे हरिवो मेदिनं ३ उक्तं वा। स्वा।
झयः॥१०॥ ४ प्लुतिश्च ।
संज्ञायाम् ॥ ११ ॥ ५ सिज्लोप एकादेशे ।
आसन्दीवदष्ठीवचक्रीवत्कंक्षीवद्रुमण्व६ संयोगादिलोप भयोगान्तलोपे। चर्मण्वती ॥ १२ ॥ ७ निष्ठादेशः षत्वस्वरप्रत्ययेड्डिधिषु । उदन्वानुदधौ ॥ १३ ॥ ८ वस्वादिषु दत्वं सौ दीर्घत्वे । राजन्वान्साराज्ये ॥ १४ ॥ ९ अदस ईत्त्वोत्वे स्वरे वहिप्पदलक्षणे । छन्दसीरः॥ १५॥ १० प्रगृह्यसंज्ञायां च ।
अनो नुट् ॥१६॥ ११ प्लुतिम्तुग्विधौ छ ।
१ अनो नुकि विनामरुविधिप्रतिषेधः । १२ श्चुत्वं धुट्वे ।
२ परादौ वत्वप्रतिषेधोऽवग्रहश्च । १३ अभ्यासज-त्वचर्चमत्वतुको। ३ भत्वात्सिद्धम् । १४ द्विवचने परसवर्णत्वम्।
४ अनस्तु प्रकृतिभावे मतुव्ग्रहणं छन्दसि। १५ दाधियानावन्यपत्र:- ५ घग्रहणं च । त्वानुनासिकछत्वानि ।
नाद्धस्य ॥१७॥ नलोपः प्रातिपदिकान्तस्य ॥ ७॥ १ ईद्रथिनः ।
१ प. पुस्तके नास्ति । २ 'न सप्रसारण' इति सुत्रभाष्ये 'कक्षायाः सज्ञायां मतौ सप्रसारण वक्तव्य इत्यारब्धम् । अताऽत्र सूत्र' क्षीवच्छब्दपाठः अनार्ष इत्याहुः