________________
८. १. ६८
(ध्यायीसूत्रपाठः । सवार्तिकः) ६३६
२ उत्तरार्थ च ।
'सामान्यवचनं विभाषितं विशेषवचने ३ निन्धिाताजनारजितमनुदात्तं विप्र
॥ ७४॥ तिषेधेन।
॥ इत्यष्टमाध्यायस्य प्रथमः पादः ॥ कुत्सने च सुप्यगोत्रादौ ॥ ६९ ॥ गतिर्गतौ ॥७॥ १ गतेरनुदात्तत्वे गतिग्रहणानर्थक्यं तिड्य- पूर्वत्रासिद्धम् ॥ १॥ वधारणात् ।
| १ पूर्वत्रासिद्धे नास्ति विप्रतिषेधोऽभावादु२ छन्दोऽर्थमिति चेन्नागतित्वात् ।
तरस्य। तिङि चोदात्तवति ॥ ७१ ॥
२ अपवादो वचनप्रामाण्यात् । १ तिड्ग्रहणमुद्रात्तवन परिणाम ।।
३ पूर्वत्रासिद्धमधिकारः । २ ग्रो. रति चेत्प्रत्ययोदात्तत्वेऽप्र
४ परस्य परस्य पूर्वत्र पूर्वत्रासिद्धविज्ञानासिद्धिः ।
र्थम् । आमन्त्रितं पूर्वमविद्यमानवत् ॥ ७२ ॥
॥ ५ अनधिकारे हि समुदायस्य समुदायेऽ१ पूर्व प्रति विद्यमानवत्वादुत्तरत्रानन्नर्या
| सिद्धविज्ञानम् । प्रसिद्धिः ।
६ तत्रायथेष्टप्रसग ।
७ तस्मादधिकारः। २ सिद्ध तु पदपूर्वस्येति वचनात् ।।
८ असिद्धवचन उक्तम् । ३ अविद्यमानवस्वे प्रयोजनमामन्त्रितयुप्म
नलोपः सुस्वरसंज्ञातुग्विधिषु कृति ।२। द. पी।।
१ मंत्राग्रहणानर्थक्यं च तन्निमित्तत्वाल्लो४ पूजायामनन्तरप्रतिषेधः । ।
पस्य । ५ जात्वपूर्वम् ।
। २ स्वरेऽवधारणाच । ६ आहो उताहो चानन्तरविधौ। ३ तुग्विधौ चोक्तम् । ७ आम एकान्तरवियों
न मु ने ॥३॥ नामन्त्रिते समानाधिकरणे ॥ ७३ ॥ । १ न मु टादेशे ।
१ प. पुस्तक इतः परमधिकम् । सुपि कुत्सने क्रियायाः। मकारलोपोऽतिडि । पूतियानुबन्धः । विभाषेत चापि बह्वर्थम् । २ प पुस्तके इतः परमाधिकम् । यद्योगाढ़ति । ३ वे का प्र.नि. बा. सामान्यवचनामत्याधकम् । . व. का प्र. नि. बा पुस्तकषु सामान्यवचनमिति नास्ति । एष्वव पुस्तकेषु अन्ते बहुवचनमित्यधिकम् । ५-६ प. पुस्तके नास्ति ।