________________
(अष्टाध्यायीसूत्रपाठः । सवार्तिकः)५१७
३१.९४
१२ तपेर्वा सकर्मकस्य वचनं नियमार्थम् । ९ अनधिकारे ह्यङ्गसंज्ञाभावः । १३ तस्य च तपःकर्मकस्यैव ।। १० हेतुमद्वचन तु ज्ञापकमन्यत्राभावस्य । १४ दुहिपच्योर्वहुलं सकर्मकयोः । ११ कण्डादिषु च व्यपदेशिवद्वचनात् । १५ सृजियुज्यो श्यंस्तु ।
तत्रोपपदं सप्तमीस्थम् ॥ ९२ ॥ १६ करणेन तुल्यक्रियः कर्ता बहुलम् । १ तत्रग्रहण विषयार्थम् । १७ स्रवत्यादीनां प्रतिषेधः ।
२ उपपदनायां समर्थवचनम् । १८ भूपाकर्म किरतिसनां चान्यत्रात्मनेपदात्। ३ निति गाउग्नं च तपः तप कर्मकस्यैव ॥ ८८॥ ४ अनुपादाने ह्यनुपपदे प्रत्ययप्रसङ्गः । न दुहस्नुनमा यचिणौ ॥ ८९॥ - ५ निर्देश पहरणार्थ ।
१ याक्चणोः प्रतिषेधे हेतुनाणिभित्रूजा-, ६ नत्रवचनमयपदसंन्यिोगार्थम् । ___ मुपसंख्यानम्।
कृदतिङ् ॥ ९३॥ कुपिरजोः प्राचां श्यन् परस्मैपदं च।९०। वासर पोऽस्त्रियाम् ॥ ९४ ॥ १ कुषिरजोः श्यन्विधाने सार्वधातुकवचनम् |
१ असरूपस्य वावचनमुत्सर्गम्य बाधक
विषयेऽनिवृत्त्यर्थम् । २ अवचने हि लिड्डिटोः प्रतिषेधः ।
२ तत्रोप्तत्तिवाप्रसङ्गो यथा तद्धिते । धातोः॥९१॥
३ सिद्धं त्वसरूपस्य बाधकस्य वावचनात् । १ धात्वधिकार. प्राग्लादेशात् ।। ४ अनुबन्धभिन्नेषु विभाषाप्रसङ्गः । २ लादेशे हि व्यवहितवादामिद्धः ।
५ सिद्धमनुबन्धम्यानेकान्तत्वात् । ३ प्रयोजनं प्रातिपदिक निषेध ।
६ प्रयोगे चेल्लाको प्रतिषेध । ४ स्वपादिषु ।
७ स्त्रियां प्रतिषेधे क्तयुट्तुमुन्खलर्थेषु ५ अङ्गसंज्ञा च ।
विभाषाप्रसङ्ग । ६ कृत्संज्ञा च ।
८ स्त्रियाः प्रागिति चेत्क्त्वायां वावच७ उपपदसज्ञा च ।
नम् । ८ धातुग्रणमनर्थकं यधिौ धात्वधि- ९ काला दिपु तुमुनि । कारात् ।
J१० अर्हे तृज्विधानम् ।
१ प पुस्तके इतः परमविकम् । यविचणाः प्रतिषेधे णिश्रन्थिन्धिआमनेपानामुप सख्यानमिति भारद्वाजपाठः | २ प. पुस्तके इतः परमधिकम् । आये योगे न व्यवाये तिडः स्यु । न स्यादत्व टेष्टिता यद्भिधत्ते । एश. शित्त्वम् । यच्च लोटो विधत्ते। यच्चाप्युक्तं लिब्लिटोस्तच्च न स्यात् ॥ ३५ पुस्तके सिद्धमधिकम् ।