________________
(अष्टाध्यायीसूत्रपाठ। सवार्तिका)६०४
१ यदण्ग्रहणे रूपग्रहण ले गन्। खित्यनव्ययस्य ॥ ६५॥ वा शोकष्योगेषु ॥५०॥
१ खिति . चामलिन नमा। पादस्य पदाज्यातिगोपहतेषु ॥५१॥ २ सिद्धं तु हस्वान्तस्य मुम्वचनात् । १ पदादेशेन --- -- ३ सनियोगाता। र्थम् ।
अरुषिदजन्तस्य मुम्॥ ६६ ॥ २ उपदेशिवद्वचनं च स्वरसिद्धयर्थम् । इच एकाचोऽम् प्रत्ययवच्च ॥ ६७॥ पद्यत्यतदर्थे ॥ ५२ ॥
१ अमः प्रत्ययवदनुदेशे प्रयोजनमात्वपूर्व१ पद्भाव इके चरतावपसंत्यानन्। ___ सवर्णगुणेयडुवडादेशाः। हिमकाषिहतिषु च ॥ ५३॥ २ अमः प्रत्ययवदनुदेश आत्वपूर्वसवर्णाऋचः शे ॥ ५४॥
प्रसिद्धिरप्रथमात्वात् । वा घोषमिश्रशब्देषु ॥ ५५ ॥ ३ सामान्यातिदेशे विशेषानतिदेशः। उदकस्योदः संज्ञायाम् ॥५६॥ ४ सिद्धं तु द्वितीयैकवचनवद्वचनात् । १ संज्ञायामुत्तरपदस्य च।
५ एकशेषनिर्देशाद्वा। पेपंवासवाहनधिषु च ॥ ५७ ॥
वाचंयमपुरंदरौ च ॥ ६८॥ एकहलादौ पूरयितव्येऽन्यतरस्याम् कारे सत्यागदस्य ॥ ६९॥ ॥५८॥
१ अस्तुसत्यागदस्य कारे । मन्थौदनसक्तुबिन्दुवज्रभारहारवीवध- २ भक्षस्य च्छन्दसि। गाहेषु च ॥ ५९॥
३ धेनो व्यायाम् । इको हस्वोऽङयो गालवस्य ॥ ६० ॥ ४ लोकस्य पृणे । १ इको ह्रस्वत्वमुत्तरपदमात्रे ।
५ इत्येऽनभ्यासस्य । २ सर्वान्ते हि .....। ६ मारन्योरिन्धे । ३ स्यवः ययाति ।
७ गिलेऽगिलस्य । एक तद्धिते च ॥ ६१॥
८ उष्णभद्रयोः करणे । ड्यापोः संज्ञाछन्दसोर्बहुलम् ॥ ६२॥ ९ गतोगजनो रोयो दुहितुः त्वे च ॥ ६३ ॥
पुत्रडा । इष्टकेपीकामालानां चिततूलभारिषु श्येनतिलस्य पाते जे ॥ ७० ॥ ॥६४॥
रात्रेः कृति विभाषा ॥ ७१ ॥ .प पुस्तके । उत्तरपदाधिकारेप्रत्ययग्रहणे इत्यधिकम् । २५ पुस्तके इतः परमधिकम् । निष्के चोपसंख्यानम् । ३ प. पुस्तके इतः परमधिकम् । अभ्रकंसादीनामिति वक्तव्यम् । ४ प. पुस्तके परम धिकम् । गिलेगिले चेति वक्तव्यम् ।