________________
(अष्टाध्यायीसूत्रपाठः । सवार्तिकः ) ६०२
६ ३ १०
मध्याद्गुरौ ॥ १० ॥
९ गुरावन्तान । अमूर्धमस्तकात्स्वाङ्गादकामे ॥ ११ ॥
बन्धे च विभाषा ॥ १२ ॥ तत्पुरुषे कृति बहुलम् ॥ १३ ॥ १ तत्पुरुषे कृति बहुलमकर्मधारये ।
२ लुगलुगनुक्रमणं बहुलवचनस्याकृत्स्नस्वात् ।
| आनङ्कृतो द्वन्द्वे ॥ २४ ॥
हरेषूपसंख्यानम् ।
२ आनानम् । ३ देवानांप्रिय इति च ।
६. ३.३३
१ ऋकारान्तानां द्वन्द्वे पुत्र उपसंख्यानम् ।
२ कार्यों चानिर्दिष्ट ।
३ अविशेषेण पितृपितामहादिध्वतिप्रसङ्गः ।
| देवताद्वन्द्वे च ॥ २५ ॥
१ देवताद्वन्द्व उभयत्र वायोः प्रतिषेध' । २ ब्रह्मप्रजापत्यादीनां च । | ईद : सोमवरुणयोः ॥ २६ ॥ |इद्वृद्धौ ॥ २७ ॥
प्रावृट्शरत्कालदिवां जे ॥ १४॥ विभाषा वर्षक्षरशरवरात् ॥ १५ ॥ घकालतनेषु कालनाम्नः ॥ १६ ॥ शयवासवासिष्वकालात् ॥ १७ ॥ नेन्सि नातिषु च ॥ १८ ॥ स्थे च भाषायाम् ॥ १९ ॥ षष्ठ्या आक्रोशे ॥ २० ॥
१ इदवृद्धौ विष्णोः प्रतिषेधः । दिवो द्यावा ॥ २८ ॥ | दिवसश्च पृथिव्याम् || २९ ॥ उषासोषसः || ३० ॥
| मातरपितरावुदीचाम् ॥ ३१ ॥ पितरामातरा च च्छन्दसि ॥ ३२ ॥
१ षष्ठीप्रकरणे वाग्दिक्पश्यद्भ्यो युक्तिदण्ड- स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समाना
| धिकरणे स्त्रियामपूरणीप्रियादिषु ॥ ३३ ॥
१ पुंवद्भावे स्त्रीग्रहणं प्रत्ययग्रहणं चेत्तत्र पुंवदित्युत्तरपदे तत्प्रतिषेधविज्ञानम् ।
४ पपुच्छलदेषु शुनः सज्ञायाम् । ५ दिवश्च दासे ।
पुत्रे ऽन्यतरस्याम् ॥ २१ ॥ ऋतो विद्यायोनिसंबन्धेभ्यः ॥ २२ ॥ १ विद्यायोनिसंबन्धेभ्यस्तत्पूर्वपदोत्तरपदग्रहणम् ।
विभाषा स्वसृपत्योः ॥ २३ ॥
१ प . पुस्तके इत परमधिकम् । नमुण्या लेति च वक्तव्यम् ।
२ प्रातिपदिकस्य च प्रत्या प्रत्तिः । ३ स्थानिवत्प्रसङ्गश्च ।
४ वतण्ड्यादिषु पुंवद्वचनम् ।
५ स्त्रीशब्दस्य पुंशब्दातिदेश इति चेत्सर्व प्रसङ्गोऽविशेषात् ।
६ भाषितपुंस्कानुपपत्तिश्च ।
७ अर्थातिदेशे विप्रतिषेधानुपपत्ति ।