________________
( भष्टा य मूत्र राम । सवार्तिक ) ६०१ ६.३ ९ सोरवक्षेपणे ॥ १९५
१ पञ्चभीप्रकरणे ब्राह्मणाच्छंसिन उपविभाषोत्पुच्छे ॥ १९६ ॥
___ संख्यानम् । द्वित्रिभ्यां पाइन्मूर्धसु बहुव्रीहौ ॥१९७॥ २ अन्यार्थे च । १ द्वित्रिभ्यां मूर्धन्यकारान्तग्रहणं चेन्नका- ओजःसहोऽम्भस्तमसस्तृतीयायाः॥३॥ रान्म्योगानन् ।
१ अञ्जस उपसंख्यानम् । २ नकारान्तेऽकारान्तस्य ।
२ पुसानुजो जनुषान्धो विकृताक्ष इति च । ३ उदात्तलोपासिद्धम् ।
मनसः संज्ञायाम् ॥ ४॥ सक्थं चाक्रान्तात् ॥ १९८॥ आज्ञायिनि च ॥५॥ परादिश्छन्दसि बहुलम् ॥ १९९॥ १ आत्मनच पूरणे । १ अन्तोदात्तप्रकरणे त्रिचक्रादीनां छन्द- २ अन्यार्थ च । स्युपसंख्यानम् ।
वैयाकरणाख्यायां चतुर्थ्याः ॥६॥
परस्य च ॥ ७॥ ॥ इति षष्टाध्यायम्य द्वितीयः पादः ॥ १ अत्मनेभापमाप्योक-संग्ग्यानम् ।
हलदन्तात्सप्तम्याः संज्ञायाम् ॥ ८॥ अलुगुत्तरपदे ॥१॥
१ हृद्दयुभ्यां डेससंख्यानम् । १ उत्तरपदाधिकारस्य प्रयोजनं स्तोकादि. २ अन्यार्थे च ।
भ्योऽनकोनको। ३ हलदन्ताधिकारे गोरुपसंड्यानन् । २ एकवद्वचनमनर्थकस्।
४ लुकोऽवादेशो विप्रतिषेधेनेति चेद्भूमि३ द्विबहुष्वसमासः ।
पाशेऽतिप्रसङ्गः। ४ उक्तं वा।
५ अकोऽत इति वा संध्यक्षरार्थम् । ५ एकवद्वचने हि गोषुचरेऽतिप्रसङ्गः।। कारनानि च प्राचां हलादौ ॥ ९ ॥ ६ वर्षाभ्यश्च जे ।
१ कारनाम्नि वावचनार्थं चेदजादावति७ अपो योनियन्मनिपु ।
प्रसङ्गः। ८ जे चरे च।
२ अप्राप्ते समासविधानम् । पञ्चम्याः स्तोकादिभ्यः ॥२॥ - ३ विभागालिदम् ।
१ प. पुस्तके इत परमविकम् । परादिश्य परान्तश्य पूर्वान्तश्यापि दृश्यते । पूर्वादयश्य दृश्यन्ते व्यत्ययो बहुलं स्मृतः। २५ पुस्तके इत. परमधिकम् । एकवच्च। ३ ५ पुस्तके नास्ति । ४ इद वानिक वै. का. पुस्तकयोः सूत्रत्वेन गृहीतम् । भाण्ये वार्तिकत्वेन पटनादस्पतिकाटे सगृहीतम् । कौमुया 'आत्मनश्च' इत्येवाशः सूत्रत्वेन परिगृहीत. । सोऽपि चिन्त्यः ।
७६