________________
४. ३ १४
( अष्टाध्यायीसूत्रपाठ: सार्तिक : ) ५५४
निशाप्रदोषाभ्यां च ॥ १४ ॥ श्वसस्तुट् च ॥ १५ ॥
१ वस्तुयादेशानुपपत्तिरनादित्वात् ।
२ पूर्वान्ते प्रतिषेध' ।
३ सिद्धं त्वादिष्टस्य तुवचनात् । ४ संनियोगाद्वा ।
संधिवेला नक्षत्रेभ्यो ऽण् ॥ १६ ॥
प्रावृष एण्यः ॥ १७ ॥
वर्षाभ्यष्ठक् ॥ १८ ॥ छन्दसि ठञ् ॥ १९॥
वसन्ताच्च ॥ २० ॥
हेमन्ताच्च ॥ २१ ॥ सर्वत्राण् च तलोपश्च ।। २२ ॥ १ हेमन्तस्याणि तलोपवचनानर्थक्य हेम्न
प्रकृत्यन्तरत्वात् ।
२ अलोपदर्शनाच्च । सायंचिरंप्राह्णेप्रगेऽव्ययेभ्यष्टट्युट्युलौ तुट् च॑ ॥ २३ ॥
१ सायचिरयोर्मकारान्तत्वं प्रत्ययसंनियुक्तम्' ।
२ प्रागयोरेकारान्तत्वम् ।
३ तुटयुक्तम् ।
४ पूर्वान्ते विसर्जनीयः ।
५ सिद्धं त्वादिष्टस्य तुड्डुचनात् । &4-07
1
विभाषा पूर्वाह्नापराह्नाभ्याम् ॥ २४ ॥
1
४ ३. ३७
१ पूर्वापराह्नाभ्यां सुवन्तवचनं सप्तमी - श्रवणार्थम् ।
२ अलुग्वचन - कति
प्रसङ्गः ।
तत्र जातः ॥ २५ ॥
१ तत्र जातादिषु वचन नियमार्थम् ।
1
! प्रावृषष्ठप् ॥ २६ ॥
. संज्ञायां शरदो वुञ् ॥। २७ ॥ पूर्वाह्नापराह्नार्द्रा मूलप्रदोषावस्कराहुन्
॥ २८ ॥
पथः पन्थ च ॥ २९ ॥
अमावास्याया वा ॥ ३० ॥
|
अ च ॥ ३१ ॥
सिन्ध्वपकराभ्यां कन् ॥ ३२ ॥ अणञौ च ॥ ३३ ॥ श्रविष्ठाफल्गुन्यनुराधास्वातितिष्यपुनर्वसुहस्तविशाखाषाढावहुलाल्लुक् ||३४|| १ लुक्प्रकरणेयः स्त्रियामुपसंख्यानम् । २ फल्गुन्यषाढाभ्यां टानौ ।
३ श्रविष्ठाषादाभ्यां छण् ।
४ न वा नक्षत्रेभ्यो बहुलं लुग्वचनात् । स्थानान्तगोशालखरशालाच्च ।। ३५ ।। वत्सशालाभिजिदश्वयुक्छताभिषजो वा
॥ ३६ ॥
नक्षत्रेभ्यो बहुलम् || ३७ ॥
१५ पुस्तके इत परमविकम् । चिरनरु परारिभ्यस्त्न । प्रगस्य छन्दसि गलोपश्च । अग्रादिपश्वामिच् । अन्ताच्च । २ प. पुस्तके इत परमधिकम् । सायमोद्रे मलोपः । तरे च । वा पुस्तके नास्ति ।
सप्तम्याम् ! ३ इदं प.