________________
(अष्टाध्यायीत्रपाठः । सवार्निकः) ५८७
६. १.८४
१ तुकि पूर्वान्ते नपुंसकोपसर्जनहन्यन्वं क्षय्यजव्यौ शक्यार्थे ॥ ८॥ __द्विगुस्वरश्च ।
क्रय्यस्तदर्थे ।। ८१॥ २ न वा नहिरङ्गलपणत्वात् । नव्यप्रवय्ये च च्छन्दसि ॥ ८२ ॥ ३ प्राणिपुन दिषु चाप्राप्तिः । १ भय्यादिप्रकरणे ह्रदय्या उपसंख्यानम् । ४ परादौ सयोगादेरित्यतिप्रसङ्ग । २ अवशरस्य च। ५ विलोपवचनं च ।
३ शन्वृत्ताद्वा सिद्धम् । ६ इट्प्रतिषेधश्च ।
४ ऋञ्जती शरुरित्यपि दृश्यते । ७ अभक्ते स्वरः ।
५ शरुहस्त इति च लोके। संहितायाम् ॥ ७१ ॥
एकः पूर्वपरयोः ॥ ८३ ॥ छे च ॥ ७२ ॥
१ एकवचन अनादेगीवर्थन् । आङ्माङोश्च ॥७३॥
२ न वा द्रव्यवत्कर्मचोदनायां द्वयोरेक१ आड्माडोः सानुबन्धकनिर्देशो गति- स्याभिनिवृत्ते । ___ कम्वचनीयप्रतिपेधसंप्रन्ययार्थः । ३ तच्चैकवाक्यभावात् । दीर्घात् ॥ ७४॥
४ तत्रावयवे शास्त्रार्थमप्रत्ययो यथा लोके । पदान्ताद्वा ॥ ७५ ॥
५ सिद्धं तु धर्मोपदेशनेऽनवयव विज्ञानाद्यथा १ दीर्वात्पदान्ताद्वा विश्वजनादीनां लौकिकवैदिकेषु । छन्दसि ।
६ पूर्वपरग्रहणं परस्यादेशप्रतिषेधार्थम् । इको यणचि' ॥ ७६ ॥
७ पञ्चमीनिर्दिष्टाद्धि परस्य । १ यणादेशः प्लुतपूर्वस्य च।
८ षष्ठीनिर्दिष्टार्थ तु । २ दीर्घशाकलप्रतिषेधार्थम् । ९ अनिर्दिष्टे हि नष्ठयर्थाप्रनिद्धि । एचो ऽयवायावः ॥ ७७॥ अन्तादिवञ्च ॥ ८४ ॥ वान्तो यि प्रत्यये ॥ ७८ ॥ १ अन्तादिवद्वचनमामिश्रस्यादेशवचनात् । १ वान्तादेशे यानिनिर्देशः। २ तत्र गम्ब न्नादिवतर्नेगः । २ गोयूतौ छन्दसि ।
३ सिद्धं तु पूर्वपराधिकारात् । ३ अध्वपरिमाणे च ।
४ अन्तवत्त्वे प्रयोजनं वपढाट्टचि. धातोस्तन्निमित्तस्यैव ॥ ७९॥
धाने ।
१५ पुस्तके इत' परमधिकम् । जश्त्व न सिद्धं यणमत्र पश्य । यश्चापदान्तो हलचश्च पूर्व । दीर्घस्य यण हस्व इति प्रवृत्तं संबन्धवृत्त्या गुणवृद्धिबाध्यः । २ प. पुस्तके इतः परमधिकम् । ओकारीकाग्योरिनि वक्तव्यम्।