________________
६ १. ८४
( अशध्यायीसूत्रपाठ. । सवार्तिकः)५८८
५ प्रत्ययैकादेशः पूर्वविधौ ।
३ असिद्धवचनासिद्धमिति चेन्नान्यस्या६ वैभक्तस्य णत्वे ।
सिद्धवचनादन्यस्य भावः। ७ अदस ईत्वोत्वे ।
४ तस्मात्स्थानिवद्वचनमसिद्धत्वं च । ८ खरितत्वं विप्रतिषेधात् ।
५ स्थानिवद्वचनानर्थक्यं शास्त्रामिद्धत्वान्। ९ लिङ्गविशिष्टग्रहणाद्वा ।
६ संप्रनाग्यटीट्स सिद्धः पदा-तपदाद्यो१० पूर्वपदान्ने दात्तत्त्वं च ।
रेकादेशस्यासिद्धवचनात् । ११ एकादेशे हि स्वरिताप्रसिद्धिः।
आद्गुणः ॥ ८६॥ १२ कृदन्तप्रकृतिस्वरत्वं च । १३ एकादेशे ह्यपासिद्धिरुत्तरपदस्यापरत्वात्।
१ गुणे टाक दीर्घत्वबाध
। नार्थम् । १४ उत्तरपदवृद्धिश्चैकादेशात् ।
२ न वा बहिरङ्गलक्षणत्वात् । १५ एकादेशप्रसङ्गस्त्वन्तरङ्गबलीयस्त्वात् । १६ तत्र वृद्धिविधानम् ।
वृद्धिरोचि ॥ ८७॥ १७ आदिवत्त्वे प्रयोजनं प्रपनावान् ।
एत्येधत्यूट्सु ॥ ८८॥ १८ सुप्तिडाबिधिषु ।
१ इणीकारादौ वृद्धिप्रतिषेधः । १९ आङ्हणे पदविधौ ।
२ योगविभागात्सिद्धम् । २० आटश्च वृद्धिविधौ।
३ अशाहिन्याम् । २१ कृदन्तप्रातिपदिकत्वे ।
४ प्रादूटोढोयेपैप्येषु । २२ नाभ्यासानीनां हस्वत्वे ।।
५ स्वादीरेरिणोः। २३ न वा बहिरङ्गल जाणत्वात् ।
६ ऋते च तृतीयासमासे । २४ वर्णाश्रयविधौ च ।
७ प्रवत्सतरकम्बलवसनानां चर्णे । २५ प्रयोजनं खट्वाभिर्जुहावास्या अश्व इति ।
८ ऋणदशाभ्यां च । २६ न बाता यातिदेशान् । आटश्च ॥ ८९॥ पत्वतुकोरसिद्धः ॥ ८५॥ उपसर्गादृति धातौ ॥ ९०॥ १ पत्वतुकोरसिद्धवचननादेशलक्षणप्रनि- १ उपसर्गाद्वद्धिविधौ धातुग्रहण उक्तम् ।
षेधार्थमुत्सर्गलक्षणभावार्थ च। । २ छे तुकः संबुद्धिगुणः । २ नोर्गलक्षणामिद्विर-र्गाभाव.न् । ३ न वा बहिग्गलक्षणत्यात् ।
१५ पुस्तके इतः परमधिकम् । सप्रसारणडीट्सु सिद्धः। २५ पस्तके इतः परमधिकम् । आदेकश्चेद् गुणः केन । स्थानेऽन्तरतमो हि रस.। ऐदीतौ नैचि तावुक्तौ । ऋकारो नोभयान्तरः। आकारो नर्ति, धातौ सः। प्लुतश्च विषये स्मृतः । आन्ननिर्मात्राः। तपरत्वान्नते स्मृताः । ३ प. पुस्तके 'वृद्धि इति नास्ति । ४ प. पुस्तके नास्ति ।