________________
(अष्टाध्यायीसूत्रपाठः । सवार्तिकः) ५८९
६.१.१००
४ संसारणदीर्घत्वप्यायोगस्यामाद- ३ एवे चानियोगे । यश्च ।
४ शकन्ध्वादिषु च । ५ यणादेशादाद्गुणः ।
। ५ ओत्वोष्ठयो समासे वा । ६ इरुर्गुणवृद्धिविधयश्च ।
६ एमन्नादिषु च्छन्दसि । ७ भलोग्धति-निकलत्यवानो- ओमाङोश्च ॥ ९४ । ___दात्तोदात्तनिवृत्तिस्वरा एकादेशाच्च ।। १ उम्योमाझ्वाट प्रतिषेधः । ८ अल्लोपालोपौ चार्धधातुके। उस्यपदान्तात् ॥ ९५ ॥ ९ इयङवड्गुणवृद्धिटित्किन्मित्पूर्वपदवि- अतो गुणे ॥ ९६ ॥ काराश्च ।
अव्यक्तानुकरणस्यात इतौ ॥ ९७ ॥ वा सुप्यापिशलेः ॥ ९१ ॥
१ इतावनेकाऽग्रहणं श्रदर्थम् । औतोऽम्शसोः ॥ ९२॥
नामेडितस्यान्त्यस्य तु वा ॥९८॥ १ ओतस्तिडि प्रतिषेधः ।
१ नित्यमामेडिरे डाचि । २ गोग्रहणे द्योरुपसंख्यानम् । २ अकारान्तानुकरणाद्वा । ३ समासाच्च प्रतिषेधः ।
अकः सवर्णे दीर्घः ॥ ९९ ॥ ४ न वा बहिरङ्गलक्षणत्वात् ।
१ सवर्णदीर्घत्व ऋति ऋवावचनम् । ५ मुवधिकारालिद्धम् ।
२ लति लुवावचनम् । ६ एकयोगे चैकदेशानुवृत्तिरन्यत्रापि । प्रथमयोः पूर्वसवर्णः ॥ १० ॥ ७ अम्युपसंख्यानं वृद्धिबलीयस्त्वान् । १ प्रथमयोरिति योगविभाग. सवर्ण८ न वानवकाशत्वात् ।
दीर्घार्थः । ९ द्योश्च सर्वनामस्थाने वृद्धिविधिः! २ एकयोगे हि जश्शसोः पररूपप्रसङ्ग । १० ययाव इन्द्रेति दर्शनात् । ३ आइपयादेशयोग्पवादा वृद्धिसवर्णएङि पररूपम् ॥ ९३ ॥
दीपूर्वनवर्णादेशान्तेषां पररूपं खर१ पररूपप्रकरणे तुन्वोर्वि निपात उपसंख्यानम् ।
। ४ योगविभागोऽन्यशास्त्रनिवृत्त्यर्थश्चेदन्य२ न वा निपातैकत्वात् ।
तिप्रसङ्गः ।
सधिषु।
१५. पुस्तके ° उदात्त° पद नास्ति । २ प. पुस्तके इतः परमधिकम् । उत्तरपदविकाराश्चेति वक्तव्यम् । ३ प पुस्तके इतः परमधिकम् । सीमन्तः केशेष्विति वक्तव्यम् । । इद वार्तिक वै. का. पुस्तकयोः सूत्रत्वेन गृहीतम् । महाभाष्ये वाविपलम्भादस्म निर्वानिक वेन सगृहतिम् । ५ प पुस्तके इतः परमधिकम् । योगविभ गोऽ यशाननिवृत्त्यर्थ ।