________________
५४.७
( अष्टाध्यायीसूत्रपाठ: । सवार्तिकः ) ५७८
२ उक्त वा ।
| अवेः कः ॥ २८ ॥
यावादिभ्यः कन् ॥ २९ ॥ लोहितान्मणौ ॥ ३० ॥
१ अध्युत्तरपदात्प्रत्ययविधानानुपपत्तिर्विग्रहाभावात् ।
२ तस्मात्तत्रेदमिति सधीनर् । विभाषाचेदिस्त्रियाम् ॥ ८ ॥ जात्यन्ताच्छ बन्धुनि ॥ ९॥
१ लोहिताल्लिङ्गबाधन वा ।
स्थानान्ताद्विभाषा संस्थानेनेति चेत् २ अक्षरसमूहे छन्दस उपसख्यानम् |
३ छन्दसि बहुभिर्वसव्यैरुपसख्यानम् ।
॥ १० ॥ किमेत्तिङव्ययवाद|म्बद्रव्यप्रकर्षे | ११|
४ अग्निरीशे वसव्यस्येति ।
५ उक्त वा ।
अमु च च्छन्दसि ॥ १२ ॥ अनुगादिनष्ठक् ॥ १३ ॥ णचः स्त्रियामञ् ॥ १४ ॥ अनुणः ॥ १५ ॥ विसारिणो मत्स्ये ॥ १६ ॥ संख्यायाः क्रियाभ्यावृत्तिगणने कृत्व- कालाच्च ॥ ३३ ॥
६ नवस्य नू त्नप्तनखाश्च । ७ नश्च पुराणे प्रात् । वर्णे चानित्ये ॥ ३१ ॥ रक्ते ॥ ३२ ॥
सुच् ॥ १७ ॥
द्वित्रिचतुर्भ्यः सुच् ॥ १८ ॥ एकस्य सकृच्च ॥ १९ ॥ विभाषा वहोर्धाविप्रकृष्टकाले ॥ २० ॥ तत्प्रकृतवचने मयट् ॥ २१ ॥ समूहवच्च बहुषु ॥ २२ ॥
अनन्तावसथेतिहभेषजाञ्ञ्यः ॥ २३ ॥
देवतान्तात्ताद यत् ॥ २४ ॥ पादार्घाभ्यां च ॥ २५ ॥
अतिथेर्च्यः ॥ २६ ॥
देवात्तल् ॥ २७ ॥
१ तलि स्त्रीलिङ्गवचनम् ।
५. ४. ३६
| विनयादिभ्यष्ठल् || ३४ ॥ वाचो व्याहृतार्थायाम् ॥ ३५ ॥ तद्युक्तात्कर्मणोऽण् ॥ ३६ ॥
१ अप्रकरणे कुलालवरुडनिषाद चण्डालामित्रेभ्यश्छन्दसि ।
२ भागरूपनामभ्यो धेयः ।
३ मित्राश्छन्दसि ।
४ अणमित्राच्च' ।
५ आग्नीधसाधारणादञ् ।
६ अयवसमरुद्भयां छन्दसि ।
७ नवसूरमर्तयविष्ठेभ्यो यत् । ८ क्षेमाद्यः ।
१प पुस्तके नास्ति । ર प पुस्तके इत. परमधिकम् । अपओककविक्षमवचनि केवलोक्थजन पू र्वनवयविष्ठेभ्यो यत् । ३ प पुस्तके इत परमधिकम् । सानाय्यानुजावरानुपूकचातुष्प्राश्यराक्षोघ्नवैयातवैकृतनारिवस्कृताम्रायणाग्रहायणसातपनानि ।