________________
५ ३ १७
अधुना ॥ १७ ॥
दानीं च ॥ १ दानीमिति
२ उक्त वा ।
१८ ॥
(अष्टाध्यायीसूत्रपाठः । सवार्तिकः ) ५७४
३ इदम. समसण् ।
४ परस्मादेव्यहनि ।
५ इमोsभावो द्यश्च ।
1
घुसुच् ।
७ द्युश्चोभय न् ।
तदो दा च ॥
१९ ॥
१ तदो दावचनमनर्थक विहितत्वात् । तयोर्दार्हिौ च च्छन्दसि ॥ २० ॥ १ तयोरिति प्रातिपदिकनिर्देशः । अनद्यतने हिलन्यतरस्याम् ॥ २१ ॥ सद्यः परत् परायैषमः परेद्यव्यद्य पूर्वे घुरन्येद्युरन्यतरेछुरितरेद्युरपरेद्युरधरेद्युरुभयेद्युरुत्तरेद्युः ॥ २२ ॥ १ समानस्य सभावो द्यवाहनि ।
२ पूर्वपूर्वतरयो परभाव उदारी च सव- दक्षिणादाच् ॥ ३६ ॥
त्सरे ।
आहि च दूरे || ३७ ॥ उत्तराच्च ॥ ३८ ॥
| पूर्वाधरावराणामसि पुरवश्चैषाम् । ३९ । अस्ताति च ॥ ४० ॥
विभाषा परावराभ्याम् ॥ २९ ॥ अञ्चलुक् ॥ ३० ॥ |उपर्युपरिष्टात् || ३१ ॥
प्रकारवचने थाल् || २३ ॥ इदमस्थमुः || २४ ॥ किमश्च ॥ २५ ॥
था हेतौ च च्छन्दसि ॥ २६ ॥ दिक्छब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः ॥ २७ ॥ दक्षिणोत्तराभ्यामतसुच् ॥ २८ ॥
१ ऊर्ध्वस्योपभावो रिलिष्टातिलैौ च ।
५. ३.४७
६ पूर्वान्यान्यतरेतरापराधरो भयोत्तरेभ्य ए विभाषावरस्य ॥ ४१ ॥
|पश्चात् ।। ३२ ।।
१ अपरस्य पश्चभावो आतिश्च प्रत्ययः । २ दिक्पूर्वपदस्य च ।
३ अर्धोत्तरपदस्य च समासे । ४ अर्धे च ।
पचा पचा च च्छन्दसि ॥ ३३ ॥ उत्तराधरदक्षिण। दातिः ॥ ३४ ॥ | एनवन्यतरस्यामदूरे पञ्चम्याः ॥ ३५ ॥ १ अपञ्चम्या इति प्रागस' ।
| संख्याया विधार्थे वा ॥ ४२ ॥ १ धाविधानश्राये | अधिकरणविचाले च ॥ ४३ ॥ | एकाद्धो ध्यमुञ्जन्यतरस्याम् ॥ ४४ ॥ १ सहभावे ध्यमुञ् । द्वित्र्योश्च धमुञ् ॥ ४५ ॥
१
डंदर्शनम् ।
एधाच् च ॥ ४६ ॥ याप्ये पाश ॥ ४७ ॥
५ प पुस्तकें नास्ति । २ प. पुस्तके डविधानमिति पाठ ।