________________
३. २. १२२
(अष्टाध्यायीसूत्रपाठः। सबार्तिकः) ५२५
१ हशश्वद्भयां पुरा।
लक्षणहेत्वोः क्रियायाः ॥ १२६ ॥ २ स्मः सर्वेभ्यो विप्रतिषेधेन । । १ लक्षणहेत्वोः क्रियाया गुण उपसख्यानम्। वर्तमाने लट् ॥ १२३ ॥
२ कर्तुश्च लक्षणयोः पर्णवेगाचयोगे। १ प्रवृत्तस्याविरामे शिष्या भवन्त्यवर्तमान- ३ तत्त्वाख्याने च । त्वात् ।
। ४ सदादयश्च बहुलम् । २ नित्यप्रवृत्ते च कागविभागत् । । ५ इड्जुहोत्यो वचनम् । ३ न्याय्या त्वारम्भानपवर्गात् ।
६ माड्याकाशे। ४ अस्ति च मुक्तसंशये विराम ।
तौ सत् ॥ १२७॥ ५ सन्ति च कालविभागाः ।
१ तौ सदिति वचनन्ससगार्थम् । लटः शनशानचावप्रथमायमानाधिकरणे २ उत्तरयोर्लादेशे वावचनम् । ॥१२४॥
३ साधनाभिधानम् । १ सप्रय मानाधिक नागना
४ खरः। देशानुपपत्तिर्यथन्यत्र ।
५ उपग्रहप्रतिधश्च । २ योग इति चेदन्यत्रापि योगः स्यात् ।।
६ अलादेशे षष्ठीप्रतिषेधः । ३ लटः शतृगानचावप्रथमासनानाधिक- ७ द्विष. शतुर्वावचनम् । रण इति नेप्रत्ययोत्तरदियोमाया- पूझ्यजोः शानन् ॥१२८ ॥ नम् ।
ताच्छील्यवयोवचनशक्तिषु चानश् ४ जथनाप्रतिषेध उत्तरपद आदेशानुपपत्तिः। ॥१२९॥ ५ सिद्धं तु प्रत्ययोत्तरपदयोश्चेति वचनात् । इधार्योः शत्रकृच्छ्रिाणि ।। १३० ॥ ६ तत्र प्रत्ययस्यादेशनिमित्तत्वादप्रसिद्धिः। द्विषो ऽमित्रे ॥१३१॥ ७ उत्तरपदस्य च सुबन्तनिमित्तत्वाच्छत- सुञो यज्ञसंयोगे ॥ १३२ ।। ___ शानचोरप्रसिद्धिः।
अर्हः प्रशंसायाम् ॥ १३३ ॥ ८ न वा लकारस्य कृत्त्वात्प्रातिपदिकत्वं आ केस्तच्छीलतद्धर्मतत्साधुकारिषु
तदाश्रयं प्रत्ययविधानम् । ९ तिङादेशात्सुबुत्पत्तिः ।
सन् ॥ १३५॥ १० तस्मादुत्तरपदप्रसिद्धिः।
१ तृन्विधावृत्विक्षु गनुपसर्गन्य । संबोधने च ॥ १२५॥
२ नयतेः षुक्व ।
प पुस्तके इतः पर नास्ति। २ प पुस्तके इत परमाधिकम् । अवधारण लटि विधानम्। योगविभागतश्च विहितं सत् ।